________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पतयः २१८२-२२०४] तृतीयं काण्डम्
१८७ संकीर्णे संकुलाकीर्णे मुण्डितं परिवापितम् २१९५ ग्रन्थितं संदितं दृब्धं विसृतं विस्तृतं ततम् २१९६ अन्तर्गतं विस्मृतं स्यात् प्राप्तप्रणिहिते समे २१९७ वेल्लितप्रेड्डिताधूतचलिताकम्पिता धुते
२१९८ नुत्तनुन्नास्तनिष्ठ्यूताविद्धक्षिप्तेरिताः समाः २१९९ परिक्षिप्तं तु निवृतं मूषितं मुषितार्थकम्
२२०० प्रवृद्धप्रसृते न्यस्तनिसृष्टे गुणिताहते
२२०१ निदिग्धोपचिते गूढगुप्ते गुण्ठितरूषिते
२२०२ द्रुतावदीर्णे उद्गोंद्यते काचितशिक्यिते
२२०३ घ्राणघाते दिग्धलिप्ते समुदक्तोद्धृते समे
२२०४ ---कलिलम , गहनम् , इति २ दुरधिगम्यस्य ॥-संकीर्णम् , संकुलम् , आकीर्णम् , इति ३ जनादिभिरत्यन्तमिश्रस्य ॥-मुण्डितम् , परिवापितम् , इति २ कृतमुण्डनस्य ॥ ग्रन्थितम् , संदितम् , दृब्धम् , इति ३ गुम्फितस्य ॥-विसृतम्, विस्तृतम्, ततम्, इति ३ लब्धप्रसरस्य ।-अन्तगतम् , विस्मृतम्, इति २ विस्मृतस्य ॥-प्राप्तम् , प्रणिहितम् , इति २ लब्धस्य ।।-वेल्लितः, प्रेसितः, आधुतः, चलितः, आकम्पितः, धुतः, इति ६ ईषत्कम्पितस्य ।-नुत्तः, नुन्नः, अस्तः, निष्टयूतः, आविद्धः, क्षिप्तः, ईरितः, इति ७ प्रेरितस्य ॥-परिक्षिप्तम् , निवृतम् , इति २ प्राकारादिना सर्वतोवेष्टितस्य ॥ मूषितम् , मुपितम् , इति २ चोरितस्य ॥--प्रवृद्धम् , प्रसृतम् , इति २ प्रसरणयुक्तस्य ॥-न्यस्तम् , निसृष्टम् , इति २ निक्षिप्तस्य ॥गुणितम् , आहतम् , इति २ अभ्यावर्तितस्य ॥-निदिग्धम्, उपचितम् , इति २ समृद्धस्य ॥-गूढम् , गुप्तम् , इति २ गोपनयुक्तस्य ॥-गुण्ठितम् , रूपितम् , इति २ धूलिलिप्तस्य ॥-द्रुतम् , अवदीर्णम् , इति २ द्रवीभूतस्य ॥-उद्गूर्णम् , उद्यतम्, इति २ उत्तोलितस्य शस्त्रादेः॥-काचितम् , शिक्यितम् , इति २ शिक्ये स्थापितस्य ॥--ध्राणम् , घातम् , इति २ नासिकया गृहीतगन्धस्य ॥-दिग्धम् , लिप्तम् , इति २ विलिप्तस्य ॥
For Private and Personal Use Only