________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लियः २०८२-२१०५ ] तृतीयं काण्डम्
दो वदावो वक्ता वागीशो वाक्पतिः समौ चोयुक्तिपर्वाग्मी वावदूकोऽतिवक्तरि व्याज्जल्पाकस्तु वाचालो वाचाटो बहुगर्ह्यवाक् दुर्मुखे मुखरावद्धमुखौ शक्कुः प्रियंवदे होहलः स्यादस्फुटवाग्गर्ह्यवादी तु कद्वदः कुवाकु स्यादसौम्य स्वरोऽस्वरः विणः शब्दनो नान्दीवादी नान्दीकरः समौ asisज्ञ एडमूकस्तु वक्तुं श्रोतुमशिक्षिते तूर्णीशीलस्तु तूष्णीको नग्नोऽवासा दिगम्बरे निष्कासितोऽवकृष्टः स्यादपध्वस्तस्तु धिक्कृतः आत्तगर्वोऽभिभूतः स्याद्दापितः साधितः समौ प्रत्यादिष्टो निरस्तः स्यात् प्रत्याख्यातो निराकृतः
१७९
For Private and Personal Use Only
२०९४
२०९५
२०९६
२०९७
२०९८
२०९९
२१००
२१०१
२१०२
२१०३
२१०४
२१०५
तिर्यङ् ५ ॥ - वदः, वदावदः, वक्ता, इति ३ वक्तरि ॥ - वागीशः, वाक्पतिः, इति २ अनवद्योद्दामवादिनि ॥ - वाचोयुक्तिपटुः, वाग्मी, इति २ नैयायिकस्य ।।—वावदूकः, अतिवक्ता, इति २ बहुभाषिणि ॥ — जल्पाकः, वाचाल, वाचाटः, बहुगर्धवाक्, इति ४ बह्ववाच्यवाचालस्य ॥ - दुर्मुखः, मुखरः, अबद्धमुखः, इति ३ अनर्गलमुखस्य ॥ शक्लः, प्रियंवदः, इति २ प्रियचादिनि —— लोहल: अस्फुटवाक, इति २ अस्फुटवादिनि ॥ - गवादी, कद्वदः, इति २ कुत्सितभाषिणि 11- - कुवादः, कुचरः, इति २ दोषकथनशीले ॥——असौम्यस्त्ररः, अखरः, इति २ काकादिखरवदपस्वरयुक्तस्य ॥ रवणः, शब्दनः, इति २ शब्दशीलस्य ॥ -- नान्दीवादी, नान्दीकरः, इति २ स्तुतिविशेषवादिनः ॥ - जडः, अज्ञः, इधि २ अत्यन्तमूढस्य ॥ यो वक्तुं श्रोतुं
"
शिक्षितो न भवति स एडमूकः १ ॥ - तूष्णींशीलः तूष्णीकः, इति २ तूष्णींभावयुक्तस्य ॥ नमः, अवासाः, दिगम्बरः, इति ३ नग्नस्य ॥ निष्कासितः, अवकृष्टः, इति २ निर्गमितस्य ॥ - अपध्वस्तः, धिक्कतः, इति २ निर्भसितस्य ॥ - आत्तगर्वः, अभिभूतः, इति २ भग्नदर्पस्य ॥ - दापितः, साधितः, इति २ प्रदापितस्य ॥ - प्रत्यादिष्टः, निरस्तः, प्रत्याख्यातः, निराकृतः, इति ४