________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोपे . [३. विशेष्यनिम्नवर्ग: खलपूः स्याद्बहुकरो दीर्घसूत्रश्चिरक्रियः २०५८ जाल्मोऽसमीक्ष्यकारी स्यात्कुण्ठो मन्दः क्रियासु यः २०५९ कर्मक्षमोऽलंकर्माणः क्रियावान्कर्मसूद्यतः २०६० स कार्मः कर्मशीलो यः कर्मशूरस्तु कर्मठः २०६१ भरण्यभुकर्मकरः कर्मकारस्तु तक्रियः
२०६२ अपस्नातो मृतस्त्रात आमिषाशी तु शौष्कलः २०६३ बुभुक्षितः स्यात्क्षुधितो जिघत्सुरशनायितः २०६४ परान्नः परपिण्डादो भक्षको घस्मरोऽद्मरः आद्यूनः स्यादौदरिको विजिगीषाविवर्जिते २०६६ उभौ त्वात्मभरिः कुक्षिभरिः स्वोदरपूरके २०६७ सर्वान्नीनस्तु मर्वान्नभोजी गृध्नस्तु गर्धनः २०६८ लुब्धोऽभिलाषुकस्तृष्णक्समौ लोलुपलोलुभौ २०६१ अधीनस्य ॥-खलपूः, बहुकाः, इति । संमार्जनादिकारणः ---- दीधसूत्रः, चिरक्रियः, इति २ आलस्ययुक्तस्य ॥----डाल क री, इति २ गुणदोषानविमृश्यकारिणः । यः क्रियागु मन्दः स कुठल 11 ..... कर्मक्षमः, अलंकर्मीणः, इति २ कर्मणि शक्तस्य ॥ कमेगु य उद्युक्तः स क्रियावानिति ९॥-कार्मः, कर्मशीलः, इति २ नित्यं कर्मण्येव प्रवृत्तस्य ।। कर्मशूरः, कर्मठः, इति २ कर्मशरस्य ॥-भरण्यभुक, कर्मकरः, इति २ वेतनं गृहीत्वा कर्म करोति तस्य । वेतनं विनापि क्रियावान् स कर्मकार: इति १॥----अपनातः, मृतस्नातः, इति २ मृतमुद्दिश्य स्नातस्य ॥-आमिषाशी, शौष्कलः, इति २ मत्स्यमांसभक्षकस्य ॥-बुभुक्षितः, क्षुधितः, जिघत्सुः, अशनायितः, इति ४ बुभुक्षितस्य ।।--परान्नः, परपिण्डादः, इति २ परानोपजीविनः ।।-भक्षकः, घस्मरः, अदरः, इति ३ भक्षणशीलस्य ।।आयूनः, औदरिकः, इति ? विजिगीषाविवर्जिते ॥-आर्मभरिः, कुक्षिभरिः, इति २ यः खोदरं बिभर्ति तस्य ।।-सर्वानीनः, सर्वानभोजी, इति २ सर्वानमोजिनः । गृभुः गर्धनः, इति २ आकाशाशीलस्य ॥-लुब्धः, अमिलाषुकः, तृष्णक्, इति ३ अभिलाषशीलस्य ।।-लोलुपः, लोलुभः,
For Private and Personal Use Only