________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयं काण्डम्
पङ्क्तयः १७०० - १७२४ ] द्वे याचितायाचितयोर्यथासंख्यं मृतामृते सत्यानृतं वणिग्भावः स्यादृणं पर्युदञ्चनम् उद्धारोऽर्थप्रयोगस्तु कुसीदं वृद्धिजीविका याच्ञयाप्तं याचितकं निमयादापमित्यकम् उत्तमर्णाधमर्णौ द्वौ प्रयोक्तृग्राहकौ क्रमात् कुसीदिको वार्धुषिको वृद्ध्याजीवश्च वार्धुषिः क्षेत्राजीवः कर्षकश्च कृषिकक्ष कृषीवलः क्षेत्रं वैहेयशालेयं व्रीहिशाल्युद्भवोचितम् यव्यं यवक्यं षष्टिक्यं यवादिभवनं हि यत् तिल्यं तैलीनवन्माषोमाणुभङ्गा द्विरूपता मौद्गीनको द्रवीणादिशेषधान्योद्भवक्षमम् 'शाकक्षेत्रादिके शाकशाकटं शाकशाकिनम्' बीजाकृतं तूप्तकृष्टे सीत्यं कृष्टं च हल्यवत् त्रिगुणाकृतं तृतीयाकृतं त्रिहल्यं त्रिसीत्यमपि तस्मिन् १७२४
१७२३
१४७
For Private and Personal Use Only
१७१२
१७१३
१७१४
१७१५
१७१६
१७१७
१७१८
१७१९
१७२०
१७२१
१७२२
**
प्रत्यहं याचिते मृतमिति १ । अयाचिते अमृतमिति १ । वणिग्भाव सत्यानृतं स्यात् १ ॥ - ऋणम्, पर्युदञ्चनम् उद्धारः, इति ३ ऋणस्य ॥ - अर्थप्रयोगः, कुसीदम्, वृद्धिजीविका, इति ३ ऋण संबन्धिकालान्तरद्रव्येण जी विकायाम् । याच्जया यदाप्तं तत याचितकमिति १ । निमयात् आप्तं आपमित्यकम् १ प्रयोक्ता ऋणदाता उत्तमर्ण इति १ । ऋणग्राहकोऽधमर्ण इति १ ॥ कुसीदिकः, वार्धुषिकः, वृद्ध्याजीवः, वार्धुषिः, इति ४ ऋणं दत्वा तद्वृद्ध्याजीविनः ॥ - क्षेत्राजीवः कर्षकः, कृषिकः, कृषीवलः, इति ४ कृषीवलस्य त्रीद्भवोचितं क्षेत्रं वैहेयमिति १ । शाल्युद्धवोचितं क्षेत्रं शालेयमिति १ । यवादीनां भवनं यव्यं, यवक्यं, षष्टिक्यं, इति ३ तिल्यं तैलीन वन्माषोमाणुभङ्गानां क्षेत्रविषये द्विरूपता स्यात् । तिल्यम्, तैलीनम्, इति २ ॥ - शेषाणां व्रीह्यादिभ्य उक्तेभ्योऽन्येषां मुद्रादीनां धान्यानामुद्भव द्ववोचितं क्षेत्र मौद्गीनादि स्यात् एकैकम् उप्तकृष्टे बीजाकृत मिति १ ॥ - सीत्यम्, कृष्टम्, हल्यम् इति ३ कृष्टमात्रस्य ॥ - त्रिगुणाकृतम्, तृतीयाकृतम्, त्रिहल्यम्, त्रिसीत्यम्, इति ४ वारत्रयकृष्टस्य । द्विगुणाकृतेऽपि सर्व पूर्व योज्यम् । इह
1