________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषे
[५. वनौषधिवर्गः
०
८०७
०
०
०
मातुलो मदनश्चास्य फले मातुलपुत्रका
८०४ फलपूरो बीजपूरो रुचको मातुलुङ्गके
८०५ समीरणो मरुबकः प्रस्थपुष्पः फणिजकः जम्बीरोऽप्यथ पर्णासे कठिञ्जरकुठेरको सितेऽर्जकोऽत्र पाठी तु चित्रको वह्निसंज्ञकः अाह्ववसुकास्फोटगणरूपविकीरणाः मन्दारश्चार्कपर्णोऽत्र शुक्लेऽलर्कप्रतापसौ शिवमल्ली पाशुपत एकाष्ठीलो बुको वसुः
८११ वन्दा वृक्षादनी वृक्षरुहा जीवन्तिकेत्यपि वत्सादनी छिन्नरुहा गुडूची तत्रिकाऽमृता जीवन्तिका सोमवल्ली विशल्या मधुपर्ण्यपि मूर्वा देवी मधुरसा मोरटा तेजनी युवा ८१५ मधूलिका मधुश्रेणी गोकर्णी पीलुपर्ण्यपि ८१६ पाठाऽम्बष्ठा विद्धकर्णी स्थापनी श्रेयसी रसा कनकाह्वयः, मातुलः, मदनः, इति ७ घेत्तूरस्य । अस्य धत्तूरस्य फले मातुलपुत्रक इत्येकम् ॥-फलपूरः, बीजपूरः, रुचकः,मातुलुङ्गकः, इति ४ मोतुलुङ्गस्य॥समीरणः, मरुबकः, प्रस्थपुष्पः, फणिजकः, जम्बीरः, इति ५ जम्बीरस्य ॥-पर्णासः, कठिञ्जरः, कुठेरकः, इति ३ पर्णासस्य ॥-अत्र पर्णासे सिते काण्डपुष्पाभ्यां श्वेते अर्जक इत्येकम् ॥-पाठी, चित्रकः, वह्निसंज्ञकः, इति ३ चित्रकस्य ॥-अर्कालः, वसुकः, आस्फोटः, गणरूपः, विकीरणः, मन्दारः, अर्कपर्णः, इति ७ अर्कस्य ।अत्रा शुक्ले अलकः,प्रतापसः,इति २॥-शिवमल्ली,पाशुपतः,एकाष्टीलः,बुकः, वसुः, इति ५ बुकस्य ॥-वन्दा, वृक्षादनी, वृक्षरुहा, जीवन्तिका, इति ४ वृक्षोपरिजातलताविशेषस्य ॥-वत्सादनी, छिन्नरुहा, गुडूची, तत्रिका, अमृता, जीवन्तिका, सोमवल्ली, विशल्या, मधुपर्णी, इति ९ गुंडच्याः ॥- मूर्वा, देवी, मधुरसा, मोरटा, तेजनी, युवा, मधुलिका, मधुश्रेणी, गोकर्णी, पीलुपर्णी, इति १० मायाः॥-पाठा,अम्बष्ठा, विद्धकर्णी, स्थापनी, श्रेयसी, रसा. एकाष्ठीला, पाप
१ धोतरा. २ महाळुग. ३ सफेत मरवा. ४ आजवला, वावरी. ५ रुई. ६ रुईमंदार, ( थोर बकुळी?). ७ बेदर्ल, बायें. ८ गुळवेल. ९ मोरवेल, (मूर).
or
For Private and Personal Use Only