________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
3
पतयः ७५३-७७८]
द्वितीयं काण्डम्
w
w
७६८
७७२
७७६
अभया त्वव्यथा पथ्या कायस्था पूतनाऽमृता हरीतकी हैमवती चेतकी श्रेयसी शिवा
७६७ पीतद्रुः सरलः पूतिकाष्ठं चाथ द्रुमोत्पलः कर्णिकारः परिव्याधो लकुचो लिकुचो डहुः ७६९ पनसः कण्टकिफलो निचुलो हिज्जलोऽम्बुजः ৩৩০ काकोदुम्बरिका फल्गुमलयूर्जघनेफला अरिष्टः सर्वतोभद्रहिङ्गनिर्यासमालकाः पिचुमन्दश्च निम्बेऽथ पिच्छिलाऽगुरुशिंशपा ७७३ कपिला भस्मगी सा शिरीषस्तु कपीतनः ७७४ भण्डिलोऽप्यथ चाम्पेयश्चम्पको हेमपुष्पकः एतस्य कलिका गन्धफली स्यादथ केसरे बकुलो व लोऽशोके समौ करकदाडिमौ
७७७ चाम्पेयः केसरो नागकेसरः काञ्चनाह्वयः त्रिलिङ्गत्वाद्विभीतकी विभीतकमिति च ॥-अभया, अव्यथा, पथ्या, कायस्था, पूतना, अमृता, हरीतकी, हैमवती, चेतकी, शेयसी, शिवा, इति ११ हरीतक्याः ।-पीतद्रुः, सरलः, पुतिकाष्ठम् , इति ३ सरलस्य ॥ दुमोत्पलः, कर्णिकारः, परिव्याधः, इति ३ कर्णिकारस्य॥-लकुचः, लिकुचः,डहुः, इति ३ लिकुचस्य 1-पनसः, कण्टकिफलः, इति २ पेनसस्य ।।-निचुलः, हिजलः, अम्बुजः, इति ३ जलवेतसमेदस्य ॥--काकोदुम्बरिका, फल्गुः, सलयूः, जघनेफय, इति ४ मैलयोः॥-अरिष्टः, सर्वतोभद्रः, हिङ्गुनिर्यासः, मालकः, पिचुमन्दः, निम्बः, इति ६ निम्बस्य ॥-पिच्छिला, अगुरुशिंशपा, कपिला, भस्मगर्भा, इति ४ कपिलायाः । अगुरु इति पृथक् पदं वा ॥-शिरीषः, कपीतनः, भण्डिलः, इति ? शिरीषस्य ।।-चाम्पेयः, चम्पकः, हेमपुष्पकः, इति ३ चम्पकस्य ॥
--एतस्य चम्पकस्य कलिका गन्धफली इति १ ॥-केसरः, बकुलः, इति २ बलम्य ॥-वजुलः, अशोकः, इति २ अशोकस्य ॥-करकः, दाडिमः, इति २ दौडिमस्य ॥-चाम्पेयः, केसरः, नागकेसरः, काञ्चनाह्वयः, इति ४
१ हरडा. २ देवदार. ३ पांगारा. ४ ओट. ५ फणस. ६ इजर, (समुद्रफळ ! ). ७ काळा उंबर, खर्वत, बोखाटा. ८ शिसवा. ९ शिरस. १० सोनचाफा. ११ ओवळ. १२ डाळिब.
For Private and Personal Use Only