SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ७० www.kobatirth.org अमरकोषे " Acharya Shri Kailassagarsuri Gyanmandir पिण्डीतको मरुवकः श्वसनः करहाटकः शल्यश्च मदने शक्रपादपः पारिभद्रकः भद्रदारु दुकिलिमं पीतदारु च दारु च पूतिकाष्ठं च सप्त स्युर्देवदारुण्यथ द्वयोः पाटलि: पाटलाSमोघा काचस्थाली फलेरुहा कृष्णवृन्ता कुबेराक्षी श्यामा तु महिलाह्वया लता गोवन्दिनी गुन्द्रा प्रियङ्गुः फलिनी फली विष्वक्सेना गन्धफली कारम्भा प्रियकश्च सा मण्डूकपर्णपत्रोर्णनटकटुङ्गटुण्डुकाः स्योनाकशुकनासर्क्ष दीर्घवृन्तकुटन्नटाः शोणश्चारलौ तिष्यफला त्वामलकी त्रिषु अमृता च वयस्था च त्रिलिङ्गस्तु विभीतकः नाक्षस्तुपः कर्षफलो भूतावासः कलिद्रुमः [ ५. वनौषधिवर्ग: शर्मा, सक्तफला, शिवा, इति ३ शम्याः ॥ पिण्डीतकः, मरुवकः, श्वसनः, करहाटकः, शल्यः, मदनः, इति ६ मदनस्य ॥ शक्रपादपः, पारिभद्रकः, भद्रदारु, दुविलिमम्, पीतदार, दारु, पूतिकाष्टम्, इति ७ देवदारुणि ॥ - पालिः, पाटला, अभोवा, काचस्थाली, फलेरुहा, कृष्णवृन्ता, कुबेराक्षी, इति ७ पालायाः ॥ - तत्र पाटलिर्द्वयोः स्त्रीपुंसयोः ॥ श्यामा, महिलाह्वया, लता, गोवन्दिनी, गुन्द्रा, प्रियङ्गुः फलिनी, फली, विष्वक्सेना, गन्धफली, कारम्भा, प्रियः, इति १२ प्रियवृक्षे । तत्र प्रियकः पुंसि । शेषं स्त्रियाम् ॥ - मण्डूकपर्णः, पत्रोर्णः, नटः, कवः, टुण्टुकः, स्योनाकः, शुकनासः, ऋक्षः, दीर्घवृन्तः, कुटन्नटः, शोणकः, अरलः, इति १२ शोणकस्य ॥ - तिष्यफला, आमलकी, अमृता, वयस्था, इति ४ आमलक्या: । 'त्रिष्वित्युक्तेः आमलकः, आमलकम् ॥ - बिभीतकः, अक्षः, तुषः, कर्मफलः, भूतावासः, कलिद्रुमः, इति ६ बिभीतकस्य ॥ ७५३ ७५४ ७५५ ७५६ ७५७ ७५८ ७५९ ७६० ७६१ ७६२ ७६३ ७६४ ७६५ For Private and Personal Use Only १ गोळा. २ देवदार ३ पाइट. ४ वाघांटी, टेंटू. ५ दिंडा. ६ आंवळी. ७ घाटिंग, (बेहटा ).
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy