________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ur ur rur ur rur
पतयः ६७७-७००] द्वितीयं काण्डम् पुष्पे जातीप्रभृतयः स्वलिङ्गा व्रीहयः फले
६८७ विदार्याद्यास्तु मूलेऽपि पुष्पे क्लीवेऽपि पाटला ६८८ बोधिद्रुमश्चलदलः पिप्पलः कुञ्जराशनः
६८९ अश्वत्थेऽथ कपित्थे स्युर्दधित्थग्राहिमन्मथाः तस्मिन्दधिफलः पुष्पफलदन्तशठावपि
६९१ उदुम्बरो जन्तुफलो यज्ञाङ्गो हेमदुग्धकः ६९२ कोविदारे चमरिकः कुद्दालो युगपत्रकः
६९३ सप्तपर्णो विशालत्वक् शारदो विषमच्छदः ६९४ आरग्वधे राजवृक्षशम्पाकचतुरङ्गलाः
६९५ आरेवतव्याधिघातकृतमालसुवर्णकाः
६९६ स्युर्जम्बीरे दन्तशठजम्भजम्भीरजम्भलाः ६९७ वरुणो वरणः सेतुस्तिक्तशाकः कुमारकः
६९८ नागे पुरुषस्तुङ्गः केसरो देववल्लभः
६९९ पारिभद्रे निम्वतर्मन्दारः पारिजातकः
७०० वलिङ्गा एव स्युः, न तु क्लीबे । वीदयः फले स्खलिङ्गाः । विदारी बृहत्यंशुमतीत्याद्या मूलेऽपि स्वलिङ्गाः । 'अपि'शब्दात् पुष्पेऽपि स्वलिङ्गाः, पाटला पुष्पे वर्तमाना क्लीवे ॥-बोधिद्रुमः, चलदलः, पिप्पलः, कुञ्जराशनः, अश्वत्थः, इति ५ पिप्पलवृक्षस्य ।।---कपित्थः, दधित्थः, ग्राही, मन्मथः, दधिफलः, पुष्पफलः, दन्तशठः, इति ७ कपित्थस्य ।।----उदुम्बरः, जन्तुफलः, यज्ञाङ्गः, हेमदुग्धकः, इति ४ उदुम्बरस्य ॥—कोविदारः, चमरिकः, कुद्दालः, युगपत्रकः, इति ४ कोविदारस्य ॥-सप्तपर्णः, विशालत्वक् , शारदः, विषमच्छदः, इति ४ सप्तपर्णस्य ॥ आरग्वधः, राजवृक्षः, शम्पाकः, चतुरङ्गुलः, आरेवतः व्याधिघातः, कृतमालः, सुवर्णकः, इति ८ कृतमालस्य।-जम्बीरः, दन्तशठः, जम्भः, जम्भीरः, जम्भलः, इति ५ जम्बीरस्य ॥ वरुणः, वरणः, सेतुः, तिक्तशाकः, कुमारकः, इति ५ वरणस्य ॥--पुंनागः, पुरुषः, तुङ्गः, केसरः, देववल्लभः, इति ५ 'नागस्य ॥-पारिभद्रः, निम्बतरुः, मन्दारः, पारिजातकः,
१ कवठ. २ उंवर. ३ कांचन. ४ सांतवण. ५ बाहवा. ६ लघु इडनिंबू. ७ वायवर्णा. ८ उंडली.
अ. को. स. ५.
•www..
For Private and Personal Use Only