________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषे
[५. वनौषधिवर्गः
६५६ ६५७
६६०
Ww
स्यादेतदेव प्रमदवनमन्तःपुरोचितम्
६५५ वीथ्यालिरावलिः पतिः श्रेणी लेखास्तु राजयः वन्या वनसमूहे स्यादकरोऽभिनवोद्भिदि वृक्षो महीरुहः शाखी विटपी पादपस्तरुः
६५८ अनोकहः कुटः शालः पलाशी दुदुमागमाः वानस्पत्यः फलैः पुष्पात्तैरपुष्पाद्वनस्पतिः
ओषध्यः फलपाकान्ताः स्युरवन्ध्यः फलेग्रहिः ६६१ वन्ध्योऽफलोऽवकेशी च फलवान् फलिनः फली प्रफुल्लोत्फुल्लसंफुल्लव्याकोशविकचस्फुटाः फुल्लश्चैते विकसिते स्युरवन्ध्यादयस्त्रिषु
६६४ स्थाणुवा ना ध्रुवः शङ्कह स्वशाखाशिफः क्षुपः ६६५ अप्रकाण्डे स्तम्बगुल्मौ वल्ली तु व्रततिलता अत उद्यानं अन्तःपुरोचितं राजीनामेव क्रीडायामुचितं चेत् प्रमदवन स्यात् ॥वीथी, आलिः, आवलिः, पति, श्रेणी, इति ५ पतेः ॥-लेखाः, राजयः, इति २ लेखानाम् ॥-वनानां समूहे वन्येति १॥ अभिनवोद्भिदि नूतनप्ररोहे अङ्कर इत्येकम् ॥-वृक्षः, महीरुहः, शाखी, विटपी, पादपः, तहः, अनोकहः, कुटः, शालः, पलाशी, द्रुः, द्रुमः, अगमः, इति १३ वृक्षस्य । पुष्पाजातेः फलैरुपलक्षितो वृक्षो वानस्पत्यः आम्रादेः । अपुष्पात् पुष्पं विना जातैः फलैरुपलक्षितो वृक्षो वनस्पतिः एकं पनसोदुम्बरादेः । फलपाक एवान्तो यासां ता ओषध्यः स्युः, एकं व्रीहियवादेः ॥--अवन्ध्यः, फलेग्रहिः, इति २ यथाकालं फलधरस्य ॥ वन्ध्यः, अफलः, अवकेशी, इति ३ ऋतावपि फलरहितस्य ।-फलवान् , फलिनः, फली, इति ३ सफलस्य । फलिनोऽदन्तः ।।-~-प्रफुल्लः, उत्फुल्लः, संफुल्लः, व्याकोशः, विकचः, स्फुटः, फुलः, इति ७ विकसिते पुष्पिते स्युः। अवन्ध्यादयः अवन्ध्यः, अफल इत्यादयो विकसितान्ताः त्रिघु त्रिलिजयां स्युः ॥-स्थाणुः, ध्रुवः, शङ्कः, इति ३ छिन्नविटपस्य । प्रकाण्डे वा ना, स्थाणुशब्दो विकल्पेन पुंसीत्यर्थः ॥–शाखा प्रसिद्धा । शिफा वृक्षमूलम् । ह्रखे शाखाशिफे यस्य स क्षुप इत्युच्यते ॥ न विद्यते प्रकाण्डो यस्य तस्मिन् स्तम्बः, गुल्मः,
For Private and Personal Use Only