________________
Shri Mahavir Jain Aradhana Kendra
४२
www.kobatirth.org
अमरकोषे
Acharya Shri Kailassagarsuri Gyanmandir
[११. पातालभोगिवर्गः
स्यान्निद्रा शयनं स्वापः स्वमः संवेश इत्यपि तन्द्री प्रेमीला कुटिकुटिकुटिः स्त्रियाम् अदृष्टिः स्यादसौम्येऽक्षिण संसिद्धिप्रकृती त्विमे स्वरूपं च स्वभावश्च निसर्गश्चाथ वेपथुः कम्पोऽथ क्षण उद्धर्षो मह उद्धव उत्सवः
११. पातालभोगिवर्गः
अधोभुवनपातालं वलिसद्म रसातलम् नागलोकोऽथ कुहरं शुषिरं विवरं विलम् छिद्रं निर्व्यथनं रोकं रन्धं श्वभ्वं वपा शुषिः गतवटौ भुवि व सरन्ध्रे शुषिरं त्रिषु अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः ध्वान्ते गाढेऽन्धतमसं क्षीणेऽवतमसं तमः
४३४
४३५
४३६
४३७
४३८
४३९
४४०
४४१
४४२
४४३
४४४
,
>
॥ — निद्रा, शयनम्, स्वापः स्वप्नः संवेशः, इति ५ निद्रायाः ॥ - तन्द्री, प्रमीला, इति २ निद्राया आदावन्ते च यदालस्यं तस्य ॥ भ्रकुटिः, भ्रुकुटिः भ्रुकुटि:, इति ३ क्रोधादिजनितभ्रुवक्रतायाः ॥ - असौम्येऽक्ष्णि सरोषे चक्षुष अटिरिति ॥ - संसिद्धिः, प्रकृतिः, स्वरूपम्, स्वभावः, निसर्गः, इति ५ स्वभावस्य ॥ —– वेपथुः, कम्पः, इति २ कम्पस्य ॥ क्षणः, उद्धर्षः, महः, उद्धवः, उत्सवः, इति ५ उत्सवस्य । महोऽदन्तः ॥
For Private and Personal Use Only
४३९-४६०,अधोभुवनम्, पातालम्, बलिसद्म, रसातलम्, नागलोकः, इति ५ पातालस्य ॥ - कुहरम्, शुषिरम् विवरम्, बिलम्, छिद्रम्, निर्व्यथनम्, रोकम्, रन्ध्रम्, श्वभ्रम्, वपा, शुषिः, इति ११ छिद्रमात्रस्य ॥ गर्तः, अवदः, इति २ भुवि यच्छुभ्रं तत्र ॥ शुषिर मिति सरन्ध्रे - रन्ध्रयुक्ते वस्तुनि, तत्रिषु वाच्यलिङ्गम् ॥—अन्धकारः ध्वान्तम्, तमिस्रम्, तिमिरम्, तमः, इति ५ अन्धका रस्य । तत्र 'अंधकारः' क्लीबपुंसोः ॥ -- गाढे ध्वान्ते सातिशये तमसि अन्धतमसमिति ॥ - क्षीणे ध्वान्ते अवतमसमिति ॥ - विष्वक् तमः सर्वव्यापि ध्वान्तं संत