SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३६ अमरकोषे समन्वितलयस्त्वेकतालो बीणा तु वल्लकी fara स तु तन्त्रीभिः सप्तभिः परिवादिनी ततं वीणादिकं वाद्यमानद्धं सुरजादिकम् वंशादिकं तु सुषिरं कांस्यतालादिकं घनम् चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम् मृदङ्गा मुरजा भेदास्त्वयालिज्योर्ध्वकास्त्रयः स्याद्यशःपटहो ढक्का भेरी स्त्री दुन्दुभिः पुमान् आनकः पटहोsस्त्री स्यात्कोणो वीणादिवादनम् वीणादण्डः प्रवाल: स्यात्ककुभस्तु प्रसेवकः कोलम्बस्तु कायोsस्या उपनाहो निबन्धनम् वाद्यप्रभेदा डमरुमड्डुडिण्डिमझर्झराः www.kobatirth.org -- Acharya Shri Kailassagarsuri Gyanmandir , [ १०. गतो लयो गीतादिसाम्यं यत्र स एकताल उच्यते ॥-- -वीणा, वाळकी, विपक्षी, इति ३ वीणायाः ॥ - सा वीणा तु सप्तभिस्तन्त्री मिरुपलक्षिता परिवादिनी ॥ योगादिकं वाद्यं तत् ततमुच्यते । आदिना सैरन्ध्रीरावणप्रहस्त किंनयादि ॥ - - यन्मुर जादिकं मृदङ्गादिकं आदिना पटहादि, मुखे चर्मगा बध्यते तदानद्धमुच्यते ॥ -- वंशादिकम् । आदिना शङ्खादि तत्सुषिरं ज्ञेयम् ॥ - यत्कांस्यमयतालादिकं, आदिना घण्टा झटयदि तद्धनं ज्ञेयम् ॥ इदं ततादिकं चतुर्विधं वाद्यं वादित्रातोधनामकं वादि मातोयं च नाम यस्य तत् ॥ मृदङ्गाः, मुरजाः, इति २ मृदङ्गस्य । बहुविधत्वाद्बहुवचनम् ॥ अयः, आलिङ्ग्यः, ऊर्ध्वकः, एते ३ मृदङ्गस्य भेदाः ॥--यसे य आदी पटो वायते स यशःपटद्दः । स एव ढक्का इत्युच्यते । इति २ ढक्कायाः ॥ मेरी, दुन्दुभिः, इति २ दुन्दुभेः ॥ आनकः पटहः, इति र परहस्य || -- वीणादि वाद्यते येन तद्धनुराकृति काष्टं कोण उच्यते ॥ - वीणाया दण्डः प्रवालः ॥ - ककुभः प्रसेवकः इति २ वीणादण्डादधो दारुमयं भाण्डं शब्दगाम्भीर्यार्थ यच्चर्मणाच्छाद्यते तस्य ॥ -- अस्या वीणायाः कायन्त्ररहितो दण्डादिसमुदायः कोलम्बक इयुच्यते ॥ -- यत्र वीणाप्रान्ते तच्यो निमप्यन्ते तन्निबन्धनम्, उपनाह इत्युच्यते ॥ - डमरुः, मडुः, डिण्डिनः, झर्झरः, ---- For Private and Personal Use Only नाट्यवर्ग: ३६७० ३६८ ३६९ ३५० ३७१ ३७२ २७३ ३७४ ३७५ ३७६ ३७७
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy