SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६ अमरकोषे [७. कालवर्गः २६६ w भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियाम् शस्तं चाथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च २६७ मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजी प्रशस्तवाचकान्यमून्ययः शुभावहो विधिः २६९ दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिः २७० हेतुर्ना कारणं बीजं निदानं त्यादिकारणम् २७१ क्षेत्रज्ञ आत्मा पुरुषः प्रधानं प्रकृतिः स्त्रियाम् २७२ विशेषः कालिकोऽवस्था गुणाः सत्त्वं रजस्तमः जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः २७४ प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः २७५ मङ्गलम् , शुभम् , भावुकम्, भविकम् , भव्यम् , कुशलम् , क्षेमम् , शस्तम् , इति १२ कल्याणमात्रस्य । तत्र 'क्षेमम् ' 'शस्तम्' च पुं-नपुंसकयोः । पापपुण्य. शब्दा तथा सुखादिशब्दाः श्वः, श्रेयः, शिवभद्रादयः, शस्तान्ता द्रव्ये विशेष्ये वर्तमानास्त्रिषु । विशेष्यलिङ्गा इत्यर्थः । यथा--'पापा स्त्री', 'पापः पुमान्' 'पापं कुलन्' इत्यादि । मतल्लिका, मचर्चिका, प्रकाण्डम् , उद्धः, तल्लजः, अनि ५ प्रशस्त. वाचकानि । एते तु पञ्च नित्यं द्रव्य एव लिङ्गान्तरेग सामानाधिकरण्येऽपि ख लङ्गं न जहाति । यथा--प्रशस्तो ब्राह्मणः-ब्राह्मगमतल्लिका, प्रशस्ता गाः-गोमचर्चिका, गोप्रकाण्डम् , ब्राह्म गोद्धः, कुमारीतलः, -अयः शुभावदो विधिः । शुभोत्पादकं देवं सोऽय उच्यते ॥-देवम् , दिष्टम् , भागधेयम् , भाग्यम् , नियतिः, विधिः, इति ६ प्राक्तनकर्मणः । 'नियतिः' स्त्री । “विधिः' पुंसि ॥-हेतुः. कारणम् ,बीजम् , इति : हेतुमात्रस्य। 'हेतुः' ना पुंसि ॥ यदादिकारणं त न्नदानम्। १ उपादानकारणस्य ।। - क्षेत्रज्ञः, आत्मा, पुरुष, इति ३ शरीराधिदैवतस्य॥-प्रधानम् , प्रकृतिः, इति । सत्त्वादिगुणसाम्यावस्थायाः॥य कालिको विशेषः कालकृतो देहादेविशेषो योवनादिः सा अवस्थोन्यते ॥सत्त्वम् , रजः, तमः एतं गुणाः प्रकृताः । तत्र रजस्तमसी सान्ते ॥-जनुः जननम् , जन्म, जनिः, उत्पत्तिः, उद्भवः, इति ६ जन्मनः ॥-प्राणी, चेतनः, जन्मी, जन्तुः, जन्युः, शरीरी, इति ६ प्राणिनः ॥-जातिः, जातम् , सामा For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy