________________
Shri Mahavir Jain Aradhana Kendra
पइयः १८२
www.kobatirth.org
62 7
प्रथमं काण्डम्
इल्लास्तच्छिरोदेशे तारका निवसन्ति याः बृहस्पतिः सुराचार्या गीर्पतिर्धिपणो गुरुः जीव आङ्गिरसो वाचस्पतिचित्रशिखण्डिजः शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः अङ्गारकः कुजो भौमो लोहिताङ्गो महीसुतः रौहिणेयो बुधः सौम्यः समौ सौरिशनैश्वरौ तमस्तुराः स्वर्भानुः सैंहिकेयो विधुंतुदः समर्पया मरीच्यत्रिमुखाश्चित्रशिखण्डिनः राशीनामुदयो लग्नं ते तु मेपवृषादयः सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः भास्कराहस्करवनप्रभाकरविभाकराः
भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः
Acharya Shri Kailassagarsuri Gyanmandir
१५
For Private and Personal Use Only
१९१
१९२
१९३
१९४
१९५
१९६
१९७
१९८
१९९
२००
२०१
२०२
स्तारा निवसन्ति ता इल्वलाः ॥ वृहस्पतिः, मराचार्यः, गीपतिः, विषणः, गुरुः, जीवः, आङ्गिरसः, वाचस्पतिः, चित्रशिखण्डिनः, इनि ९ बृहस्पतेः ॥शुक्रः, दत्यगुरुः, काव्यः, उानाः, भार्गवः, कविः इति ६ शुक्रस्य ॥ उशनाः इति सान्तम् ॥ - अङ्गारकः, कुजः, भौमः, लोहिताङ्गः, महीमुत:, इति ५ मङ्गलस्य ॥ - रौहिणेयः, बुधः सौभ्यः, इति ३ बुधस्य ॥ सौरिः, शनश्वरः, इति २ शनैः ॥ - तमः, राहुः, स्वर्भानुः, सैंहिकेयः, विधुंतुदः, इति " राहोः । तमः सान्तं लबे पुंसि च क्वचित् ॥ मरीचिमुखाः सप्तर्षयः चित्रशिखण्डि संज्ञा: । ' मुख' शब्दात् पुलस्त्यादयः । 'मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः । वसिष्ठति सप्तते ज्ञेयाचित्रशिखण्डिनः ॥ - राशीनामुदयो लग्नम् उत्युच्यतं ॥ - पत्रादयो राशयः स्युः । आदिना मिथुन कर्कटकादयः । 'मेवो वृषोऽथ मिथुनं कर्कटः सिंहकन्यके । तुला च त्रविको धन्वी मकरः कुम्भमीनकी' ॥ - सूरः, सूर्यः, अर्यमा, आदित्यः, द्वादशात्मा, दिवाकरः, भास्करः, अहस्करः, ब्रघ्नः, प्रभाकरः, विभाकरः, भाखान् विवस्वान, सप्ताश्वः, हरिदश्वः,
-----