________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वारिवर्गः १०] रत्नप्रभाब्याख्यासमेतः
'तद् भेदाः शिशुमारोद्रशङ्कवो मकरादयः ॥ २० ॥
स्यात्कुलीरः कर्कटकः, कूर्मे कमठ-कच्छपौ। ४ग्राहोऽवहारो, पनक्रस्तु कुम्भीरोऽथ महीलता ॥ २१ ॥
गण्डूपदः किञ्चलको, निहाका गोधिका समे। 'रक्तपा तु जलौकायां स्त्रियां भूम्नि जलौकसः॥ २२॥
मुक्तास्फोटःस्त्रियां शुक्तिः, १°शङ्खःस्यात्कम्बुरस्त्रियाम्। ११क्षुद्रशङ्काः शङ्खनखाः, शम्बूका जलशुक्तयः ॥ २३ ॥ १3भेके
- मण्डूक-वर्षाभू-शालूर-प्लव-दर्दुराः।। १४शिली गण्डूपदी, १५भेकी, वर्षाभ्वी 'कमठी डुलिः ॥ २४ ॥ १७मद्गुरस्य प्रिया शृङ्गी, "दुर्नामा दीर्घकोशिका । १ जलाशयो जलाधारस्तंत्रागाधजलो ह्रदः ॥ २५ ॥
(१) जलजन्तु भेदानामेकैकम् । [ जलजन्तुओं के भेदों के १-१ नाम । ] (२) कुलीरस्य नामद्वयम् । [ केकड़ा के २ नाम । ] ( ३ ) कच्छपस्य त्रीणि नामानि । [ कछुआ के ३ नाम ] ( ४ ) ग्राहस्य नामद्वयम् । [ घड़ियाल के २ नाम।] ( ५ ) नक्रस्य नामद्वयम् । [ नक ( मगर ) के २ नाम । ] ( ६ ) गण्डपदस्य त्रीणि नामानि । [ केंचुआ के ३ नाम । ( ७ ) गोधाया नामद्वयम् । [ गोह के २ नाम । (८) जलौकायास्त्रीणि नामानि । [ जौंक के ३ नाम । ] (९) शक्तिकायाः नामद्वयम् । [ सीपी के २ नाम । 1 ( १० ) शखस्य नामद्वयम् । [ शंख के २ नाम । ] ( ११ ) क्षुद्रशङ्खानां नामद्वयम् । [ छोटे शंखों के २ नाम । ] (१२) जलशुक्तिमात्रस्य नामद्वयम् । [ साधारण सीपी के २ नाम ।। ( १३ ) मण्डूकस्य षड् नामानि । [ मेंढक के ६ नाम । ] (१४) क्षुद्रगण्डूपद्याः नामद्वयम् । [ केंचुआ विशेष के २ नाम । ( १५ ) भेक्या नामद्वयम् । [ मेंढक की स्त्री के २ नाम ।] (१६ ) कच्छपस्य स्त्रियः द्वे नामनी । [ कच्छपकी स्त्री के २ नाम । ] ( १७ ) मद्गुरस्य स्त्रियः शृङ्गो नाम । [ मद्गुर की स्त्री शृंगी।] यथाऽऽह भागुरि:-'भार्या भेकस्य वर्षाभ्वो, शृङ्गीस्यान्मद्गुरस्य तु।
शिली गण्डूपदस्यापि, कच्छपस्य डुलिः स्मृता' ॥ इति । ( १८) दीर्घकोशिकायाः नामद्वयम् । [ जौंक जैसे प्राणी के २ नाम । ] ( १९) जलाशयस्य द्वे नामनी । [ जलाशय के २ नाम ।] (२०) अगाधजलवतस्तडागस्यकं नाम । [ गहरे जल वाले तालाब का नाम हृद।]
For Private and Personal Use Only