________________
Shri Mahavir Jain Aradhana Kendra
४८
www.kobatirth.org
अमरकोषः
Acharya Shri Kailassagarsuri Gyanmandir
[ प्रथमकाण्डे
१४ ॥
गभीरं
तद्विपर्यये ।
दाश - धीवरौ ॥ १५ ॥
'त्रिष्वागाधात् प्रसन्नोऽच्छः कलुषोऽनच्छ आविलः ॥ ४ निम्नं गम्भीरमुत्तानं ६ अगाधमतलस्पर्श 'कैवर्ते 'आनायः पुंसि जालं स्याच्छेणसूत्रं पवित्रकम् । १० मत्स्याधानी कुवेणी स्यात् " वडिशं मत्स्यवेधनम् ॥ १६ ॥ १२ पृथुरोमा झषो मत्स्यो मीनो वैसारिणोऽण्डजः । विसारः शकुलो चाऽथ गडकः शकुलार्भकः ॥ १४ सहस्रदंष्टः पाठीन, १५ उलूपी शिशुकः समौ । १६ नलमीनश्चिलिचिमः, १७ प्रोष्ठी तु शफरी द्वयो ॥ १८ क्षुद्राण्डमत्स्यसङ्घातः पोताधानमथो १९ झषाः । रोहितो मद्गुरः शालो राजीवः शकुलस्तिमिः ॥ तिमिङ्गिलादयश्चाऽथ यादांसि जलजन्तवः ।
3
१७ ॥
१८ ॥
१९ ॥
×
( १ ) गाधशब्दपर्यन्तं शब्दास्त्रिषु भवन्ति । [ गाधपर्यन्त शब्दों के रूप तीनों लिंगों में होते हैं । ] ( २ ) स्वच्छजलस्य नामद्वयम् । [ साफ जल के २ नाम | ] ( ३ ) आविलजलस्य त्रीणि नामानि । [ मैले जल के ३ नाम । ] ( ४ ) त्रीणि गम्भीरजलस्य नामानि । [ गहरे जल के ३ नाम । ] ( ५ ) उत्तानजलस्यैकं नाम । [ छिछला जल का नाम । ] ( ६ ) अगाधजलस्य नामद्वयम् । [ अगाध जल के २ नाम । ] ( ७ ) धीवरस्य त्रीणि नामानि । [ धीवर के ३ नाम | ] ( ८ ) जालस्य नामद्वयम् । [ जाल के २ नाम । ] ( ९ ) राणसूत्रस्य द्वे नामनी | [ डोरी के २ नाम । ] ( १० ) मत्स्यस्थापनपात्रस्य नामयम् । [ मछली रखने का पात्र के २ नाम । ] ( ११ ) मत्स्य वेधनकण्टकस्य नामद्वयम् । [मछली मारने का काँटा के २ नाम । ] ( १२ ) मत्स्यस्य अष्टौ नामानि । [ मछली के ८ नाम । ] ( १३ ) मत्स्यार्भकस्य नामद्वयम् । [ मछली के बच्चे के २ नाम । ] ( १४ ) पाठीनमत्स्यस्य नामद्वयम् । [ पाठीन नामक मछली के २ नाम । ] ( १५ ) शिशुकमत्स्यस्य नामद्वयम् । [ सूईस के २ नाम । ] ( १६ ) नलमीनस्य नामद्वयम् । [ नल नामक मछली के २ नाम । ] ( १७ ) शफरीमत्स्याः नामद्वयम् । [ शफरी के २ नाम । ] ( १८ ) क्षुद्राण्डमत्स्य सङ्घातस्य नामद्वयम् । [ अंडों से निकली छोटी मछलियों के समूह के २ नाम । ] ( १९ ) मत्स्यविशेषाणामेकैकं नाम । [ मत्स्य विशेषों के नाम । ] ( २० ) मकरादिजलजन्तूनां नामद्वयम् । [ मकर आदि जलजन्तुओं के नाम । ]
For Private and Personal Use Only