________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४.
अमरकोषः
[प्रथमकाण्डे 'समरात्रिन्दिवे काले विषुवद् विषुवं च तत् । [पुष्ययुक्ता पौर्णमासी पौषी मासे तु यत्र सा। नाम्ना स पौषो, माघाद्याश्चैवमेकादशाऽपरे ॥] मार्गशीर्षे सहा मार्ग आग्रहायणिकश्च सः ॥ १४ ॥ उपौषे तैष-सहस्यौ द्वौ, 'तपा माघेऽथ "फाल्गुने ।
स्यात्तपस्यः फाल्गुनिकः, स्याच्चैत्रे चैत्रिको मधुः ॥१५॥ "वैशाखे माधवोराधो, 'ज्येष्ठे शुकः, शुचिस्त्वयम् ।
आषाढे, श्रावणे तु स्यानभाः श्रावणिकश्च सः॥ १६ ॥ १'स्युर्नभस्यः प्रौष्ठपद-भाद्र-भाद्रपदाः समाः। १२स्यादाश्विन इषोऽप्याश्वयुजोऽपि स्यात्तु "कातिके ॥ १७ ॥
बाहुलोर्जी कातिकिको, हेमन्तः, १५शिशिरोऽस्त्रियाम् । १ वसन्ते पुष्पसमयः सुरभि ग्रीष्म ऊष्मकः ॥१८॥
( १ ) समरात्रिन्दिवकालस्य द्वे नामनी। [ विषुवत् के २ नाम । ] ( २ ) मार्गशीर्षस्य चत्वारि नामानि । [ मार्गशीर्ष ( अगहन ) के ४ नाम । ] (३) पौषमासस्य नामत्रयम् । [ पौषमास के ३ नाम । ] ( ४ ) द्वे नामनी माघमासस्य । [ माघमास के २ नाम । ] ( ५ ) फाल्गुनस्य त्रीणि नामानि । [ फाल्गुन के ३ नाम । ] ( ६ ) चैत्रमासस्य त्रीणि नामानि । [ चैतमास के ३ नाम । ] ( ७ ) वैशाखस्य नाम त्रयम् । [ वैशाख के ३ नाम । ] (८) द्वे ज्येष्ठस्य नामनी । [ जेठ के २ नाम । ] ( ९) आषाढस्य नामद्वयम् । तत्र शुचिशब्दो बहुत्र प्रयुज्यते । यथा--
'शुचि ग्रीष्माग्निशृङ्गारेष्वाषाढे शुद्धमन्त्रिणि ।
ज्येष्ठे च पुंसि धवले शुद्धेऽनुपहते त्रिषु' । मेदिनी । [ आषाढ़ के २ नाम । ] ( १० ) त्रीणि नामानि श्रावणस्य । [ श्रावण के ३ नाम । ] ( ११ ) भाद्रमासस्य चत्वारि नामानि । [ भादों के ४ नाम । ] (१२) आश्विनस्य त्रीणि नामानि । [ आश्विन (कुआर) के ३ नाम । ] ( १३ ) कार्तिकस्य चत्वारि नामानि । [ कार्तिक के ४ नाम । ] ( १४ ) मार्गशीर्ष-पौषाभ्यां हेमन्तर्तुः । [ अगहन पौष-हेमन्त ऋतु। ] ( १५ ) माघ-फाल्गुनाभ्यां शिशिरर्तुः । [ माघ-फाल्गुन = शिशिर ऋतु । ] (१६) चैत्र वैशाखाभ्यां वसन्तर्तुः । तस्य नाम. त्रयम् । [ चैत वैशाख = वसन्त ऋतु के ३ नाम । ] ( १७ ) ज्येष्ठाऽऽषाढाभ्यां ग्रीष्मतुः । तस्य सप्त नामानि । [ जेठ आषाढ़ = ग्रीष्म ऋतु के ७ नाम । ]
For Private and Personal Use Only