________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
[प्रथमकाण्डे राशीनामुदयो लग्नं, ते तु मेष-वृषादयः ।। २७ ॥ सूर-सूर्या-ऽर्गमा-ऽदित्य-द्वादशात्म-दिवाकराः । भास्कराहस्कर-बध्न-प्रभाकर-विभाकराः ॥२८॥ भास्वद् विवस्वत् सप्ताश्वहरिदश्वोष्णरश्मयः। विकर्तनाऽर्क-मार्तण्ड-मिहिरा-ऽरुण-पूषणः ॥२९॥ धुमणिस्तरणिमित्रश्चित्रभानुर्विरोचनः विभावसुब्रहपतिस्त्विषांपतिरहपतिः
॥३०॥ भानुहंसः सहस्रांशुस्तपनः सविता रविः । [ पद्माक्षस्तेजसां राशिश्छायानाथस्तमित्रहा। कर्मसाक्षी जगच्चक्षुर्लोकबन्धुस्त्रयीतनुः॥ प्रद्योतनो दिनमणिः खद्योतो लोकबान्धवः । इनो भगो धामनिधिश्वांशुमाल्यब्जिनीपतिः ॥] ४माठरः पिङ्गालो दण्डश्चण्डांशोः पारिपाश्चिकाः ॥३१॥ 'सूरसूतोऽरुणोऽनूरुः काश्यपिर्गरुडाग्रजः । 'परिवेषस्तु
परिधिरुपसूर्यक-मण्डले ॥ ३२ ॥ ( १ ) मेषादिराशीनामुदयस्य नामकम् । [ लग्न का १ नाम ] ( २ ) मेषवृषादिद्वादशराशीनां नामानि । [ बारह राशियों के नाम । ] यथा--
'मेघो वृथोऽथ मिथुनं कर्कट: · सिंह-कन्यके ।
तुला च वृश्चिको धन्वी मकरः कुम्भ-मीनको ।' ( ३ ) सप्तविंशतिनामानि सूर्यस्य प्रक्षिप्तः सप्तदशभिः सह चतुःपञ्चाशत् नामानि । [ सूर्य के ५४ नाम । ] ( ४ ) सूर्यस्य पार्श्ववर्तिषु प्रधानानामेकैकं नाम । यथाह क्षीरस्वामी--
'तत्र शक्रो वामपार्श्वे दण्डारव्यौ दण्डनायकः । वह्निश्च दक्षिणे पाचँ पिङ्गलो वामनश्च सः ।
यमोऽपि दक्षिणे भागे भवेन्माठरसंज्ञया' । इति । [ सूर्य के पार्श्वचरों के ३ नाम । ] ( ५ ) सूर्यसारथेः पञ्च नामानि । [ अरुण के ५ नाम । ] ( ६ ) सूर्यस्य परिधेश्चत्वारि नामानि । [ सूर्य की परिधि के ४ नाम ।]
For Private and Personal Use Only