________________
Shri Mahavir Jain Aradhana Kendra
दिग्वर्ग : ३ ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रत्नप्रभाव्याख्यासमेतः
'नक्षत्रमृक्षं भं तारा तारकाप्युडु वा स्त्रियाम् । दाक्षायण्योऽश्विनीत्यादि तारा अश्वयुगश्विनी ॥ २१ ॥ राधा विशाखा, "पुष्ये तु सिध्यतिष्यो, 'श्रविष्ठया । समा धनिष्ठा, स्युः प्रोष्ठपदा भाद्रपदाः स्त्रियः ॥ २२ ॥ 'मृगशीर्ष मृगशिरस्तस्मिन्नेवाऽऽग्रहायणी । 'इल्वलास्तच्छिरोदेशे तारका निवसन्ति याः ॥ २३ ॥ "बृहस्पतिः सुराचार्यो गोष्पतिधिषणो गुरुः । जीव आङ्गिरसो वाचस्पतिश्चित्रशिखण्डिजः ॥ २४ ॥ " शुक्रो दैत्यगुरु: काव्य उशना भार्गवः कविः । १२ अङ्गारकः कुजो भौमो लौहिताङ्गो महीसुतः ॥ २५ ॥ "" रौहिणेयो बुधः सौम्यः, १४समौ सौरिशनैश्वरौ । राहुः स्वर्भानुः सैंहिकेयौ विधुन्तुदः ॥ २६ ॥ मरीच्यत्रिमुखाचित्रशिखण्डिनः ।
११
१३
१५ तमस्तु ६ सप्तर्षयो
[ मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः । वसिष्ठश्चेति सप्तैते ज्ञेयाचित्रशिखण्डिनः ॥ ]
१९
( १ ) षड् नामानि नक्षत्राणाम् । [ तारा के ६ नाम । ] ( २ ) अश्विनीप्रभृतिसप्तविंशतिनक्षत्राणां नामकम् । [ अश्विनी आदि २७ नक्षत्रों का नाम । ] ( ३ ) अश्विनीनक्षत्रस्य नामद्वयम् । [ अश्विनी नक्षत्र के २ नाम । ] ( ४ विशाखानक्षत्रस्य नामद्वयम् । [ विशाखा नक्षत्र के २ नाम । ] ( ५ ) पुष्यनक्षत्रस्य नामत्रयम् । [ पुष्य नक्षत्र के ३ नाम । ] ( ६ ) धनिष्ठानक्षत्रस्य द्वे नामनी । [ धनिष्ठा नक्षत्र के २ नाम । ] ( ७ ) पूर्वाभाद्रपदोत्तरभाद्रपदयोर्द्वे नामनी । [ पूर्वाभाद्रपदा और उत्तराभाद्रपदा के १-१ नाम । ] ( ८ ) मृगशीर्षस्य त्रीणि नामानि । [ मृगशिरा नक्षत्र के ३ नाम । ] ( ९ ) मृगशीर्ष नक्षत्रस्योपरिभागस्थ - लघुतारकाणां नामकम् । [ मृगशिरा नक्षत्र के ऊपरी भाग में स्थित पाँच तारों का १ नाम ] ( १० ) नव बृहस्पतेर्नामानि । [ बृहस्पति के ९ नाम । ] ( ११ ) शुक्रस्य षड् नामानि । [ शुक्र के ६ नाम । ] ( १२ ) पञ्च नामानि मङ्गलस्य । [ मंगल के ५ नाम । ] ( १३ ) त्रीणि नामानि बुधस्य । [ बुध के ३ नाम 1 ] ( १४ ) द्वे नामनी शनैश्चरस्य । [ शनि के २ नाम । ] ( १५ ) राहो: पञ्च नामानि । [ राहु के ५ नाम । ] ( १६ ) सप्तर्षीणां द्वे नामनी । [ सप्तर्षि और चित्रशिखण्डी | ] विशेष - - मरीचि, अंगिरा, अत्रि, पुलस्त्य, पुलह, ऋतु,
वसिष्ठ |
---
For Private and Personal Use Only