________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिग्वर्गः ३]
रत्नप्रभाव्याख्यासमेतः धाराधरो जलधरस्तडित्वान् वारिदोऽम्बुभृत् । घन-जीमूत-मुदिर-जलभुग-धूमयोनयः ॥७॥ 'कादम्बिनी मेघमाला, त्रिषु मेघभवेभ्रियम् ।
स्तनितं गजितं मेघनि?षे रसितादि च ॥८॥ ४शम्पा-शतहदा-हादिन्येरावत्यः क्षणप्रभा।
तडित् सौदामनी विद्युच्चञ्चला चपला अपि ॥९॥ "स्फूर्जयुर्वज्रनि?षे 'मेघज्योतिरिरम्मदः। "इन्द्रायुधं शक्रधनुस्तदेव 'ऋजु रोहितम् ॥ १० ॥ 'वृष्टिर्वर्ष, तद् १°विधातेऽवग्राहाऽवग्रहौ समौ । ११धारासम्पात आसरः, सोकरोऽम्बुकणाः स्मृताः॥११॥ १३वर्षोपलस्तु करका, १ मेघच्छन्नेह्नि दिनम् । १५अन्तर्धा व्यवधा पुंसि त्वन्तधिरपवारणम् ॥१२॥
अपिधान-तिरोधान-पिधानाऽऽच्छादनानि च। १हिमांशुश्चन्द्रमाश्चन्द्र इन्दुः कुमुदबान्धवः ॥ १३ ॥
( १ ) मेघपङ्क्तेढे नामनी । [ वादलों की घटा के २ नाम । ] (२) मेघजलस्यकं नाम । [ मेघ के जल का १ नाम । ] ( ३) मेघध्वनेश्चत्वारि नामानि ।। मेघगर्जन के ४ नाम । ] ( ४ ) दश नामानि विद्युतः । [ बिजली के १० नाम । ] ( ५ ) वज्रनिर्घोषस्य द्वे नामनी । [ बिजली की गर्जन के २ नाम । ] (६) मेघज्योतिषी द्वे नामनी। [आकाश से गिरने वाली बिजली के २ नाम । ] ( ७ ) इन्द्रधनुषो द्वे नामनी। [ इन्द्रधनुष के २ नाम । ] (८) उत्पातादिहेतुना यदि तद् इन्द्रधनुः ऋजु स्यात् तदा रोहितमित्युच्यते। [ सीधे इन्द्रधनुष का १ नाम । ] (९) वृष्टेः द्वे नामनी। [ वर्षा के २ नाम । ] (१० ) वृष्टिविघातस्य द्वे नामनो। [ वर्षा के अभाव के २ नाम । ] (११) धारावृष्टेः द्वे नामनी । [ मूसलाधार वर्षा के २ नाम । ] (१२) जलबिन्दो मैकम् । तत्र शीकरशब्दः दन्त्यादिः, तालव्यादिश्च । [पानी की बूंद या फुहार का १ नाम । ] ( १३ ) वर्षो पलस्यैकम् । [ ओले (पत्थर) का १ नाम । ] (१४) दुर्दिनस्यकं नाम। [ दुर्दिन ( बादलों से ढके हुए दिन ) का १ नाम । ] ( १५ ) अष्टौ नामानि तिरोधानस्य । [छिपने के ८ नाम । ] ( १६ ) विंशतिर्नामानि चन्द्रमसः । [चन्द्रमा के २० नाम । ]
२०
For Private and Personal Use Only