________________
Shri Mahavir Jain Aradhana Kendra
२७२
www.kobatirth.org
लकुचो
Acharya Shri Kailassagarsuri Gyanmandir
द्विरूपकोषः
१७ ।।
जातीफलं जातिफलं पष्ठीमधु तनुस्तनूर्हनुश्चैवं पर्षच्च अभ्रमन्भ्रमपि ख्यातं खानित्रं च खनित्रकम् । धान्याकमपि धन्याकं खड्गी खड्गो द्विधा मतः ।। १६ ।। विरिञ्चिश्च विरञ्चोऽपि परशुः पशुरेव च । पृषतः पृषदुद्दिष्टो वेश्या वेष्यापि कीर्तिता ।। सुरापाणां सुरापानं भुजङ्गो भुजगो मतः । तुरङ्गस्तुरगश्चैव कबन्धं च कमन्धकम् ।। १८ ॥ अग्रमग्रधामपि ख्यातं शारिः सारोऽपि कथ्यते । बन्धुरं बन्धुरं चापि कन्दरं कपि ।। १९ ।। उध्मानमपि चोद्धानमायुश्चायूरपि स्मृतम् । जम्बीरोऽपि च जम्भोरो वरुणो वारणोऽपि च ।। २० ।। रात्रिञ्चरो रात्रिचरः सततं सन्ततं तथा । जिह्वा जिह्वश्च कथितो जिह्वलो येन गीयते ।। २१ ।। रिक्थमक्थमिति प्रोक्तं रिष्टिर्ऋष्टिश्च सम्मतः । विश्रामो विश्रमो वापि पुरुषः पुरुषस्तथा ।। २२ ।। उदकं च दकं चैव कटः कटकटीरकौ । लज्जा लज्ज्या पुनः प्रोक्ता प्रततिव्रततिस्तथा ।। २३ ।। नृत्यं नृत्तं च कथितम् शय्यायां कथ्यते शयः । फलितं फालितं चैव विद्वद्भिः परिकीर्तितम् ॥ २४ ॥ गम्भीरं च गभीरं स्यात् प्रववाणः प्रक्वणस्तथा । प्रादेशोऽपि प्रदेशः स्यात् करजोऽपि करञ्जकः ।। २५ ।। लिकुचो वापि ख्याताविज्जलहिज्जलौ । अगस्तिः स्यादगस्त्योऽपि
यमश्च यमजो मतः ॥ २६ ॥
वर्तुलस्तथा । दृश्यते ।। २७ ।।
वातूलो वातुलः प्रोक्तो वृत्तश्च कटकं कण्टकं चापि तथापूर्वं इच कुटीर - कुटिरौ ख्यातौ ननन्दा च ननान्दिका । आमिक्षायाममिक्षा स्याज्जटिलो जटुलस्तथा ।। २८ ॥ मासि ज्येष्ठे तथा ज्येष्ठः पोषे पुष्योऽपि सम्मतः । अस्थिवानस्थिवानेव वाग्वाचा दिग्दिशादयः ।। २९ ।। अमिषं चमिषं चाटुस्तिमस्ति मिरिव चेडी चेटी च कथिता रजः ख्यातं रजं
मतं
तथा ।
परिषत्तथा ।। १५ ॥
For Private and Personal Use Only
स्मृतः ।
मतम् ॥ ३० ॥