________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीपुरुषोत्तमदेवविरचितः द्विरूपकोषः
भवेदाषाढ आशाढो विषुवद् विषुवं तथा ।
कथिता
मातुःष्वसा मातुःस्वसा कशायां शम्बरं संवरं प्रोक्तं कुशलं कुसलं तथा । वासरो वाशरोऽपि स्याद् वशिष्टोऽपि वसिष्ठकः ॥ २ ॥ मुषलो मुसलः प्रोक्तः शूकरः सूकरोऽपि च । सृगालोऽपि शृगालः स्याच्छारः सारोऽपि सम्मतः ॥ ३ ॥ कोशः कोषोऽश्रु कथितमस्त्र चापि सतां मतम् । शण्ड: tusस्तथाख्यातः सण्डोऽपि त्रिविधो मतः ॥ ४ ॥ शूरः सूरोऽपि चादित्ये विष्वग्विश्वक्स्मृतं बुधैः । किसलयं किशलयं वसूकं वसुकं तथा ॥ ५ ॥ आली स्यादालिरप्येवं बाह्लीको बाह्निको मतः । गाण्डीवं गाण्डिवं प्रोक्तं पाण्डुरः पाण्डर स्तथा ॥ पारावतः पारवत: कवाटं च कपाटकम् । अन्त्यश्चान्तः सुखं सौख्यं नखं च नखरं स्मृतम् ॥ ७ ॥ वाल्मीको वाल्मिकश्चैव बालुका बालिका तथा । मथुरा मधुरा प्रोक्ता कफोणिः कफणिस्तथा ॥ ८ ॥ द्वाद्वरमपि च प्रोक्तं सरिषपस्तु सर्षपः । धूस्तूरी धूस्तुरः प्रोक्तस्त्वन्तिकाप्यत्तिका तथा ।। ९ ।। जमदग्निजमदग्निः करजश्व afor: ः ।
प्रतिकार : प्रतीकारो
विहाराद्वरूपता ॥ १० ॥
रजन्यवनिभूम्यादेद्वैरूप्यमपि
कषा ॥ १ ॥
11
दृश्यते । पिधानकम् ॥ ११ ॥
For Private and Personal Use Only
अपोगण्डस्तु पोगण्डोऽप्यपिधानं
अवतंसो
वतंसश्च
वहितोऽवहितस्तथा ।
अर्य आर्यस्तथा प्रोक्तः खुरप्रश्च क्षुरप्रकः ।। १२ । जामातापि च यामाता जाया याया प्रकीर्तिता ।
योषा जोषापि च ख्याता स्ववाशिन्यां सुवासिनी ॥ १३ ॥ कङ्गुः कर्य वागुश्च यवागूरप्युदाहृता । सुत्रामापि च सूत्रामा किङ्किणी किङ्कणी तथा ।। १४ ।।