________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नानार्थवर्गः ३] रत्नप्रभाव्याख्यासमेतः
२२९ क्षत्रियेऽपि, च नाभिर्ना, 'सुरभिर्गवि च स्त्रियाम् । सभा संसदि सभ्ये च, त्रिष्वध्यक्षेऽपि वल्लभः ॥ १४३ ॥
(इति भान्ताः) पकिरणप्रग्रहौ रश्मी, कपिभेकौ प्लवङ्गमौ। "इच्छामनोभवौ कामो, 'शौर्योद्योगौ पराक्रमौ ॥ १४४ ॥ 'धर्माः पुण्ययमन्यायस्वभावाऽचारसोमपाः। १°उपायपूर्व आरम्भ उपधा चाप्युपक्रमः ॥ १४५ ॥ १'वणिक्पथः पुरं वेदो निगमो, १२नागरो वणिक् ।
नैगमौ द्वौ, "बले रामो नीलचारुसिते त्रिषु ॥ १४६ ॥ १४शब्दादिपूर्वो वन्देऽपि ग्रामः, १"क्रान्तौ च विक्रमः।
"स्तोमःस्तोत्रेऽध्वरे वृन्दे, "जिह्मस्तु कुटिलेऽलसे ॥ १४७ ॥ ( १ ) क्षत्रिये रथचक्रे पिण्डिकादौ नाभिः पुंसि । [ क्षत्रिय, रथचक्रपिण्ड का नाम नाभि । ] ( २ ) घ्राणतर्पणद्रव्ये गवि चैत्रे च सुरभिः । [ गाय आदि का -नाम सुरभि । ] ( ३ ) सभ्ये संसदि च सभा । [ सभ्य, संसद का नाम समा।] ( ४ ) अध्यक्ष दयिते च वल्लभः । [ अध्यक्ष दयित का नाम वल्लभ ।]
इति भान्ताः शब्दाः । ( ५ ) किरणे प्रग्रहे च रश्मिः । [ किरण, प्रग्रह का नाम रश्मि । ] ( ६ ) वानरे भेके च प्लवङ्गमः। [ वानर, भेक का नाम प्लवंगम । ] (७) इच्छायां मदने च कामः । [ इच्छा, मदन का नाम काम । ] ( ८ ) उद्योगे शौर्ये च पराक्रमः । [ उद्योग, शौर्य का नाम पराक्रम । ] ( ९ ) पुण्ययमादौ धर्मः । [ पुण्य, यम का नाम धर्म । ] ( १०) आरम्भे उपधौ चिकित्सायां च उपक्रमः। [ आरम्भ, उपधि, चिकित्सा का नाम उपक्रम । ] ( ११ ) वणिपथि पुरे वेदे च निगमः । [ वणिक्पथ, पुर, वेद, का नाम निगम । ] ( १२ ) नागरवणिजौ नैगमो । [ नागर, वणिक् का नाम नैगम । ] ( १३ ) पशुविशेषे परशुराम बलरामे रामे च रामः । [ पशुविशेष, परशुराम, राम का नाम राम । ] ( १४ ) स्वरे संवसथे वृन्दे च ग्रामः । [ स्वर, संवसथ, वृन्द का नाम ग्राम । ] ( १५ ) क्रान्ती शक्ती सम्पत्तौ च विक्रमः । [ क्रान्ति, शक्ति का नाम विक्रम । ] ( १६ ) स्तोत्रे अध्वरे वृन्दे च स्तोमः। [ स्तोत्र, अध्वर, वृन्द का नाम स्तोम । ] ( १७ ) कुटिले अलसे च जिह्मः । [ कुटिल, अलस का नाम जिह्म । ]
For Private and Personal Use Only