________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सङ्कीर्णवर्गः २] रत्नप्रभाब्याख्यासमेतः
'अर्तनं च ऋतीया च हणीया च घृणार्थकाः ॥३२॥ स्याद्व्यत्यासो विपर्यासो व्यत्ययश्च विपर्यये । पर्ययोतिक्रमस्तस्मिन्नतिपात उपात्ययः॥३३॥ प्रेषणं यत्समाहूय तत्र स्यात्प्रतिशासनम् । “स संस्तावः ऋतुषु या स्तुतिभूमिद्विजन्मनाम् ॥ ३४॥ निधाय तक्ष्यते यत्र काष्ठे काष्ठं स उद्घनः। स्तम्बघ्नस्तु स्तम्बघनः स्तम्बो येन निहन्यते ॥ ३५ ॥ 'आविधो विध्यते येन, 'तत्र विष्वक्समे निघः। १°उत्कारश्च निकारश्च द्वौ धान्योत्क्षेपणार्थको ॥३६॥ [ ''निगारोद्गारविक्षावोद्ग्राहास्तु .. गरणादिषु ।] १२आरत्यवरतिविरतय उपरामेऽथास्त्रियान्तु निष्ठेवः । निष्ठयूतिनिष्ठीवनं निष्ठेवनमित्यभिन्नानि ॥ ३७॥
जवने जूतिः, "सातिस्त्ववसाने स्यावथ "ज्वरे जूतिः । ( १ ) घृणार्थकाश्चत्वारि । [ घृणा के ४ नाम । ] ( २ ) विपर्ययस्य चत्वारि । [ विपर्यय के ४ नाम । ] ( ३ ) अतिक्रमस्य चत्वारि । [ अतिक्रमण, (लांघना) के ४ नाम ।] ( ४ ) भृत्यादिप्रेषणस्यकम् । [नौकर आदि को भेजना।] (५) यज्ञे स्तुतिकर्तुद्विजावस्थानभूमेरेकम् । [ यज्ञ में स्तोत्र पाठ का स्थान । ] ( ६ ) उद्धनस्यकम् । [ बढ़ई जिस मोटी लकड़ी पर रखकर अन्य लकड़ियों को काटता है उसको उद्घन-उठगना कहते हैं। ] (७) स्तम्बधनस्य द्वे । [ सांवा कोदो आदि की बाल को तोड़कर रखने के लिये बनाई गई बांस की टोकरी के २ नाम।] (८) भ्रमरसूच्यादेरेकम् । [ वर्मा । ] (९) तुल्यारोहपरिणाहवृक्षादेरेकम् । बेधनभेदस्येति, केचित् । [ निघ । ] (१०) धान्यानामूर्ध्वक्षेपणस्य
द्वे । [ पछोड़ना, फटकना के २ नाम । ] (११) निगरणम् । [ निगलना।] २७. उद्गरणम् । [ डकार लेना। ] विक्षवणम् । [ छींकना । ] उद्ग्रहणम् । [ उग
लना। ] ( १२ ) उपरमणस्य चत्वारि। [ उपरति के ४ नाम । ] ( १३) निष्ठीवनस्य चत्वारि नामानि । [ थूकना के ४ नाम । ] ( १४ ) वेगस्य द्वे । [ वेग के २ नाम । ] ( १५ ) समापनस्य द्वे। [ समाप्त करना के २ नाम ।] (१६ ) ज्वरस्य नामद्वयम् । [ज्वर के २ नाम । ]
For Private and Personal Use Only