________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विशेष्यनिघ्नवर्गः १ ]
'द्रुतावदीर्णे,
उद्गर्णोद्यते,
४ घ्राणाघाते, "दिग्धलिप्ते, 'समुदक्तोद्धते "वेप्रितं स्याद्वलयितं संवीतं रुद्धमावृतम् ॥ ९० ॥ 'रुग्ण भुग्नेऽथ निशित क्षणुत-शातानि तेजिते । 'स्याद्विनाशोन्मुखं पक्कं " हीण होतौ तु लज्जिते ॥ ९१ ॥ वृते तु वृत्तव्यावृत्ती, संयोजित उपाहितः ।
११
१
१४ प्राप्यं गम्यं समासाद्यं, "स्वनं रीणं स्नुतं स्रुतम् ॥ ९२ ॥ "सगूढः स्यात् सङ्कलितोऽवगीतः ख्यातगर्हणः । १८ विविधः स्याद् बहुविधो नानारूपः पृथग्विधः ॥ २३ ॥ १९ अवरीणो furatsiideoस्तोsवचूर्णितः ।
रत्नप्रभाव्याख्यासमेतः
काचितशिक्यिते ॥ ८९ ॥ समे |
१८७
२
( १ ) द्रुतस्य नामयम् । [ पिघला हुआ के २ नाम । ] ( २ ) उत्तोलितस्य द्वे नामनी । [ उठाया हुआ के २ नाम । ] ( ३ ) शिक्यस्थापितस्य नामद्वयम् । [ छींका पर रखा हुआ के २ नाम । ] ( ४ ) आघ्रातस्य द्वे नामनी । घ्राणन्तु व्रातघोगयो' । इति हैम: । [ संघा हुआ के २ नाम । ] ( ५ ) लिप्तस्य नामद्वयम् । [ लिया हुआ के २ नाम | ] ( ६ ) निष्कासित जलादेर्नामद्वयम् । 'समें ' इति प्रयुद्धप्रतादिको तुल्यार्थको । निकाले हुए जल आदि का २ नाम । ] ( ७ ) नद्यादिवेष्टितस्य पञ्च नामानि । [ नदी आदि से घिरा हुआ के २ नाम । ] ( ८ ) वक्रस्य नामद्वयम् । [ टेढ़ा के नाम । ] ( १ ) वाणादिता तोक्ष्णोकृतस्य चत्वारि नामानि । [ शाण आदि से तेज किये हुए शस्त्र जादि के ४ नाम । ] (१०) विनाशोन्मुखस्य नामद्वयम् । [ विनाशोन्मुख के ३ नाम । ] ( ११ ) लज्जितस्य त्रीणि नामानि । [ शर्माया हुआ के ३ नाम | ] ( १२ ) स्वयंवृतस्य वरादेस्त्रीणि नामानि । [स्वयंवर विधि से वरण किये हुए के ३ नाम । ] ( १३ ) संयुक्तस्य नामद्वयम् । [ जोड़ा हुआ के २ नाम । ] ( १४ ) प्राप्तुं समर्थस्य त्रीणि नामानि । [ मिलने योग्य के ३ नाम । ] ( १५ ) प्रस्तुतस्य चत्वारि नामानि । [चूना हुआ के ४ नाम । ] ( १६ ) अङ्कान्तरेणकीकृतस्याङ्कादेर्नामद्वयम् । [ जोड़ा हुआ के २ नाम | ] ( १७ ) अतिगर्हणस्य द्वे नामनी । [ अतिनिन्दित के २ नाम | ] ( १८ ) विविधस्य चत्वारि नामानि । [ विविधरूप के ४ नाम । ] ( १९ ) धिक्कृतस्य द्वे नामनी । [ निन्दित के २ नाम | ] ( २० ) अवचूर्णितस्य नामद्वयम् । केचित् प्रक्षितसुधाचूर्णस्येति । [ चूर्णं किया हुआ । ]
For Private and Personal Use Only