________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विशेष्यनिघ्नवर्गः १] रत्नप्रभाव्याख्यासमेतः
१८३ 'विशङ्कटं पृथु बृहद् विशालं पृथुलं महत् ॥ ६० ॥ वडोरु विपुलं, पीन-पीनी तु स्थूलपीवरे । स्तोकाल्पक्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रं कृशं तनु ॥ ६१ ॥ स्त्रियां मात्रा त्रुटिः पुंसि लवलेशकणाणवः।
अत्यल्पेऽल्पिष्ठमल्पीयः कनीयोऽणीय इत्यपि ॥ ६२॥ "प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु ।
पुरुहूः पुरु भूयिष्ठं स्फारं भूयश्च भूरि च ॥ ६३ ॥ 'परःशताधास्ते येषां परा सङ्ख्या शतादिकात् । "गणनीये तुगणेयं, 'सङ्घयाते गणितमथ समं सर्वम् ॥ ६४ ॥ विश्वमशेषंकृत्स्नंसमस्तनिखिलाखिलानि निःशेषम् ।
समग्रं सकलं पूर्णमखण्डं स्यादनूनके ॥ ६५ ॥ १ घने निरन्तरं सान्द्र, ११पेलवं विरलं तनु । १२समीपे निकटाऽसन्न-सन्निकृष्ट-सनीडवत् ।। ६६ ।।
सदेशाऽभ्याश-सविध-समर्याद-सदेशवत् । उपकण्ठान्तिकाऽभ्यर्णाभ्यग्रा अप्यभितोऽव्ययम् ॥ ६७॥
संसक्के त्वव्यवहितमपदान्तरमित्यपि । १४नेदिष्ठम्नन्तिकतमं स्याद् १"दूरं विप्रकृष्टकम् ॥ ६८॥
( १ ) विशालस्य नव नामानि । [ बड़ा के ९ नाम । ] ( २ ) स्थूलस्य चत्वारि नामानि । [ मोटा के ४ नाम । ] ( ३ ) सूक्ष्मस्थ चतुर्दश नामानि । [ सूक्ष्म के १: नाम । ] ( ४ ) स्वल्पस्य पञ्च नामानि । [ थोड़ा के ५ नाम । ] ( ५ ) बहुलस्प द्वादश । [ बहुत के १२ नाम । ] ( ६ ) शतात्परस्यैकं नाम, 'परश्शताः' । [ सैकड़ों । ] आद्येन परस्सहत्राः । [ हजारों। ] (७) गणयितुं शक्यस्य द्वे नामनी। गिनने योग्य संख्या के २ नाम । (८) गणितस्य द्वे नाभनी। [हिसाब, गणित के २ नाम । ] ( ९ ) सकलस्य चतुर्दश नामानि । [ सम्पूर्ण के १४ नाम । ] ( १० ) निविडस्य त्रीणि नामानि । [ घना के ३ नाम । ] ( ११ ) विरलस्य नामत्रयम् । [ विरला के ३ नाम । ] ( १२) समीपस्य पञ्चदश नामानि । [ नजदीक के १५ नाम । ] (१३) संलग्नस्य नामत्रयम् । [ सटा हुआ के ३ नाम । ] ( १४ ) अतिनिकटस्य नामद्वयम् । [ अत्यन्त समीप के २ नाम । ] ( १५ ) दूरस्य नामद्वयम् । [ दूर के २ नाम । ]
For Private and Personal Use Only