________________
Shri Mahavir Jain Aradhana Kendra
१८२
www.kobatirth.org
४
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
"सुन्दरं रुचिरं चारु सुषमं साधु कान्तं मनोरमं रुच्यं मनोज्ञं मञ्जु तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य अभीष्टेऽभीप्सितं हृद्यं दयितं वल्लभं निकृष्ट प्रतिकृष्टाऽर्वरेफयाप्याऽवनाऽधमाः कुपूयकुत्सिताऽवद्यखेट गर्ह्याऽणकाः " मलीमसं तु मलिनं कच्चरं 'पूतं पवित्रं मेध्यञ्च, "वीघ्रस्तु 'निणिक्ते शोधितं मृष्टं निःशोध्यमनवस्करम् । 'असारं फल्गु, "शून्यं तु वशिकं तुच्छरिक्तके ॥ ५६ ॥ ११ क्लोबे प्रधानं प्रमुखं प्रवेकाऽनुत्तमोत्तमाः ।
समाः ॥ ५४ ॥
मलदूषितम् । विमलार्थकम् ॥ ५५ ॥
प्रवर्होऽनवरार्ध्यवत् ॥ ५७ ॥
[ तृतीयकाण्डे
शोभनम् । मञ्जुलम् ॥ ५२ ॥ दर्शनात् । प्रियम् ॥ ५३ ॥
मुख्य-वर्य - वरेण्याच
परार्थ्याग्रप्राग्रहर प्राग्रचाग्रचाग्रीयमग्रियम्
१२ श्रेयान् श्रेष्ठः पुष्कलः स्यात्सत्तमश्चातिशोभने ॥ ५८ ॥
13
" स्युरुत्तरपदे सिंह-शार्दूल - नागाद्याः
१४ अप्राग्रचं
द्वयहीने
व्याघ्र पुङ्गवर्षभ- कुञ्जराः ।
पुंसि
पुंसि श्रेष्ठार्थगोचराः ॥ ५९ ॥
द्वे
अप्रधानोपसर्जने ।
( १ ) सुन्दरस्य द्वादश नामानि । [ सुन्दर के १२ नाम । ] ( २ ) यस्य दर्शनात् तृप्तिर्न भवति तस्य नाम, [ आसेचनकम् । ] ( ३ ) प्रियस्य षड् नामानि । [ प्रिय के ६ नाम । ] ( ४ ) अधमस्य त्रयोदश नामानि । [ अधम के १३ नाम । ] ( ५ ) मलिनस्य चत्वारि नामानि । [ गन्दा के ४ नाम | ] ( ६ ) पवित्रस्य त्रीणि नामानि | [ पवित्र के ३ नाम । ] ( ७ ) विमलस्वभाववतो द्वे नामनी । [ निर्मल स्वभाव वाले के २ नाम । ] ( ८ ) दूरीकृतमलस्य पञ्च नामानि । [ साफ के ५ नाम । ] ( ९ ) असारस्य द्वे नामनी । [ निःसार के २ नाम । ] ( १० ) तुच्छस्य नामचतुष्टयम् । [तुच्छ के ४ नाम । ] ( ११ ) श्रेष्ठस्य सप्तदश नामानि । [ श्रेष्ठ के १७ नाम । ] ( १२ ) अतिशोभनस्य पञ्च नामानि । [ श्रेष्ठ के ५ नाम । ] ( १३ ) उत्तरपदस्था व्याघ्रादयः सप्त शब्दाः श्रेष्ठार्थवाचका भवन्ति । [ श्रेष्ठार्थं वाचक शब्द: । ] ( १४ ) अप्रधानस्य त्रीणि नामानि । अप्रधानोपसर्जने क्लीबे । [ गौण, अप्रधान के ३ नाम । ]
For Private and Personal Use Only