________________
Shri Mahavir Jain Aradhana Kendra
वैश्यवर्गः
www.kobatirth.org
3
९]
रत्नप्रभाव्याख्यासमेतः
'कार्षापणः कार्षिकः स्यात्कार्षिके तात्रिके पणः । 'अस्त्रियामाढकद्रोणौ खारी वाहो निकुञ्चकः ॥ ८८ ॥
पृथक् ।
४
वण्टके ॥ ८९ ॥
कुडवः प्रस्थ इत्याद्याः परिमाणार्थकाः * पादस्तुरीयो भागः "स्यादंशभागौ तु 'द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं हिरण्यं द्रविणं द्युम्नमर्थरैविभवा
वसु ।
" स्यात् कोषश्च हिरण्यं च हेमरूप्ये कृताकृते ।
' ताभ्यां यदन्यत् तत्कुप्यं, 'रूप्यं तद्वयमाहतम् ॥ ९१ ॥ १० गारुत्मतं मरकतमश्मगर्भो
हरिन्मणिः ।
Acharya Shri Kailassagarsuri Gyanmandir
अपि
वाहो विशतिरवारीभिर्भविका स्यादनेन तु । प्रवर्तः पञ्च वारीभिः सस्यमाने प्रकीर्तितः ॥ पलं प्रकुञ्चकं मुष्टि: कुडवस्तच्चतुष्टयम् । चत्वारः कुडवाः प्रस्थवतुः प्रस्थमथाढकम् ॥ अष्टढको भवेद्रोणो द्विद्रोणः सूर्प उच्यते । सार्धसूर्यो भवेत् खारी द्विद्रोणा गोण्युदाहृता ॥ तामेव भारं जानीयाद् वाहो भारचतुष्टयम् ॥
॥ ९० ॥
( १ ) रजतरूपस्य नामद्वयम् । [ १ कर्ष का ( चाँदी का ) सिक्का = १ रुपया 1 ] ( २ ) कर्षपरिमितताम्रमुद्राया एकम् । [१ कर्ष (तोला) का ताँबे का सिक्का | ] ( ३ ) पृथगेकैकं परिमाणानाम् । [ प्रस्थ आदि का १-१ नाम । ] आद्यर्थेन मानीभविकाप्रवर्तिकादिग्रहः । तद्यथा-
For Private and Personal Use Only
१६१
( ४ ) चतुर्थभागस्यैकं नाम । [ चौथाई भाग । ] ( ५ ) विभागस्य नाम - त्रयम् । [ अंश, भाग, हिस्सा के ३ नाम । ] ( ६ ) धनस्य त्रयोदश नामानि । [ धन के १३ नाम । ] ( ७ ) घटिताघटित हमरूप्ययोर्नामद्वयम् । [ आभूषण बने हुए तथा सादे सोने-चांदी के २ नाम । ] ( ८ ) रजतत्त्वर्णाभ्यामतिरिक्तताप्रादिधातोरेकं नाम कुप्यम् । [ ताँबा आदि धातु । ] ( ९ ) घटितरूपस्य हेमरूप्यादेरेकम् । [ रुपया, गिन्नी ।] (१०) मरकतस्य चत्वारि नामानि । [ पन्ना के नाम । ]
११ अ०