________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४७
मङ्गलदण्डले दारु व्यस्त शुकयवा समा।
वैश्यवर्ग: ९] रत्नप्रभाव्याख्यासमेतः
'केदारकं स्यात्कैदार्य क्षेत्र केदारिकं गणे॥११॥ 'लोष्टानि लेष्टवः पुंसि, 'कोटिशो लोष्ठभेदनः।
प्राजनं तोदनं तोत्रं, खनित्रमवदारणम् ॥१२॥ 'दात्रं लवित्रमाबन्धो योत्रं योक्त्रमथो ‘फलम्। निरीशं कुटकं फालः कृषिको, 'लागलं हलम् ॥१३॥ गोदारणं च सीरोऽथ १ शम्या स्त्री युगकीलकः । "ईशा लाङ्गलदण्डः स्यात् "सीता लागलपद्धतिः ॥ १४ ॥ १३पुसि मेधिः खले दारु न्यस्तं यत्पशुबन्धने । १४आशुर्वीहिः पाटलः स्यात् १५सितशुकयवौ समौ ॥ १५ ॥ १ तोक्मस्तु तत्र हरिते, "कलायस्तु सतीनकः ।
हरेणुखण्डिको चास्मिन्, "कोरदूषस्तु कोद्रवः ॥ १६ ॥ ''मङ्गल्यको मसूरोऽथ २°मकुष्ठक-मयुष्टको ।
वनमुद्गे, "सर्षपे तु द्वौ तन्तुभकदम्बकौ ॥ १७ ॥ ( १ ) क्षेत्रसमूहस्य चत्वारि नामानि । [ खेतों के समूह के ४ नाम । ] (२) मृत्तिकाखण्डस्य नामद्वयम् । [ मिट्टी का ढेला के २ नाम।] (३) लोष्टभेदनकाष्ठस्य नामद्वयम् । [हेगा, मोगरी के २ नाम । ] ( ४ ) वृषभादिप्रेरणदण्डस्य नामत्रयम् । [बेत, चाबुक के ३ नाम । ] (५) कुद्दालादेर्नामद्वयम् । [ कुदाल, कुदाली, कुटला के २ नाम । ] (६) लवित्रस्य नामद्वयम् । [ दरांती, दातुली के २ नाम । ] (७) वृषादेगलयुगबन्धनस्य नामत्रयम् । [ जूआ बांधने की रस्सी के ३ नाम।] (८) हलस्य फलस्य पञ्च नामानि । [ हल के फाल के ५ नाम । ] (९) हलस्य चत्वारि नामानि । [ हल के ४ नाम । ] (१०) युगकीलस्य नामद्वयम् । [ जुआ की कील के २ नाम । ] ( ११ ) हलयुगयोर्मध्यकाष्टस्य नामद्वयम् । [ बैलों के कन्धा पर रखने वाला जूआ के २ नाम । (१२) लाङ्गलपद्धतेस्त्रीणि नामानि । [ सीता-सिया के ३ नाम । ] ( १३ ) धान्यखले पशुबन्धनस्तम्भस्यैकम् । [ मेढ । ] (१४) षष्टिकादेस्त्रीणि नामानि। [सांठी आदि के ३ नाम । (१५ ) यवानां नामद्वयम् । [ जौ के २ नाम । ] ( १६ ) अपक्वयवस्यैकम् । [ हरा जौ।] ( १७ ) कलायस्य चत्वारि नामानि । [ मटर के ४ नाम । ] ( १८ ) कोद्रवस्य नामद्वयम् । [ कोदों के २ नाम । ] (१९) मसूरस्य द्वे नामनी। [ मसूर के २ नाम । (२०) वनमुद्गस्य नामत्रयम् । [ मोठ के ३ नाम । ] (२१) सर्षपस्य नामत्रयम् ।। सरसों के ३ नाम ।।
For Private and Personal Use Only