________________
Shri Mahavir Jain Aradhana Kendra
१४६
www.kobatirth.org
अमरकोषः
"खारीवापस्तु १३ पुन्नपुंसकयोर्वप्रः
93
Acharya Shri Kailassagarsuri Gyanmandir
'क्षेत्रं
वैहेयशालेयं
व्रीहिशाल्युद्भवोचितम् ॥ ६ ॥
यव्यं यवक्यं षष्टिक्यं यवादिभवनं हि यत् । तैलीनवन्माषोमाणुभङ्गाद्विरूपता ॥ ७ ॥
तिल्यं
[ द्वितीयकाण्डे
*
मौद्गीनकौद्रवीणादि शेषधान्योद्भवक्षमम् । [ "शाकक्षेत्रादिके शाकशाकटं शाकशाकिनम् । ] 'बीजाकृतं तप्तकृष्टे, सीत्यं कृष्टं च हत्यवत् ॥ ८ ॥ 'त्रिगुणाकृतं तृतीयाकृतं त्रिहल्यं त्रिसीत्यमपि तस्मिन् । " द्विगुणाकृतं तु सर्वं पूर्वं शम्बाकृतमपीह ॥ ९ ॥ १" द्रोणाढकादिवापादौ द्रौणिकाऽऽढकिकादयः ।
१०
खारीक, १२ उत्तमर्णादयस्त्रिषु ॥ १० ॥ केदार:, क्षेत्रमस्य तु ।
( १ ) व्रीहिसामान्यस्य तथा कलमाद्युत्पत्तियोग्यक्षेत्रस्यैकैकम् । [ गेहूं, तथा धान होने योग्य क्षेत्र । ] ( २ ) यवाद्युत्पत्तियोग्यक्षेत्रस्यैकैकम् । [ जौ आदि होने योग्य क्षेत्र | ] ( ३ ) तिलाद्युत्पत्तियोग्यक्षेत्राणां क्रमेण द्वे द्वे नामनी । यथा-तिल्यं, तैलीनम् । माष्यम्, माषीणम् । उम्यम्, औमीनम् । अणव्यम्, आणवीनम् । भङ्ग्यम्, भाङ्गीनम् । [ तिल आदि होने योग्य क्षेत्र । ] ( ४ ) मुद्गानां भवनं क्षेत्रम् मौद्गीनम् । कोद्रवाणां भवनं क्षेत्रं कौद्रवीणम् । गोधूमानां भवनं क्षेत्र गौधूमीनम् । कलायानां भवनं क्षेत्र कालायीनम् । प्रियङ्गनां भवनं क्षेत्र प्रयङ्गवीणम् । चणकानां भवनं क्षेत्रं चाणकीनम्, इत्यादि बोध्यम् । [ मुंग आदि होने योग्य क्षेत्र । ] ( ५ ) शाकक्षेत्रस्य नामद्वयम् । [ शाकक्षेत्र के २ नाम । ] ( ६ ) बीजवापोत्तरं कृष्टक्षेत्रस्य नामद्वयम् । [ बीज बोने के बाद जोता हुआ क्षेत्र के २ नाम । ] ( ७ ) कृष्टमात्रक्षेत्रस्य नामत्रयम् । [ जोता हुआ खेत के ३ नाम । ] ( ८ ) वारत्रयकृष्टस्य क्षेत्रस्य चत्वारि नामानि । [ तीन बार जोता हुआ क्षेत्र के ४ नाम | ] ( ९ ) वारद्वयं कृष्टक्षेत्रस्य पश्च नामानि । [ दो बार जोता हुआ क्षेत्र के ५ नाम । ] ( १० ) द्रोणादिपरिमितव्रीह्यादिवापयोग्यक्षेत्रस्य एकैकं नाम । तद्यथा द्रोणस्य वाप: द्रौणिकः । आढकस्य वापः - आढकिकः । कुडवस्य वापः = कौsविकः । प्रस्थस्य वापः = प्रास्थिक: । [ द्रोणपरिमित बीज बोने योग्य आदि क्षेत्र के नाम । ] ( ११ ) खारीवापस्यैकम् | [ एकमन अन्न बोने योग्य खेत । ] ( १२ ) उत्तमर्णादयः खारीकान्ताः त्रिषु वाच्यलिङ्गा भवन्ति । [ उत्तमर्ण से खारीक पर्यन्त शब्द तीनों लिंगों में होते हैं । ] ( १३ ) क्षेत्रस्य त्रीणि नामानि । [ खेत के ३ नाम । ]
For Private and Personal Use Only