________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३८
अमरकोषः
[द्वितीयकाण्डे 'एकेभैकरथा व्यश्वा पत्तिः पञ्चपदातिका । पत्त्यङ्गैस्त्रिगुणैः सर्वैः क्रमादाख्या यथोत्तरम् ॥ ८० ॥ सेनामुखं गुल्मगणौ वाहिनी पृतना चमूः। अनीकिनी, दशानीकिन्यक्षौहिण्यथ 'सम्पदि ॥ ८१ ॥ सम्पत्तिः श्रीश्च लक्ष्मीश्च, "विपत्त्यां विपदापदौ । आयुधं तु प्रहरणं शस्त्रमस्त्रमथाऽस्त्रियौ ॥ ८२ ।। "धनुश्चापौ धन्व-शरासन-कोदण्ड-कार्मुकम् ।
(१) सेनाविशेषस्य नामकम् । [ सेनाविशेष का नाम 'पत्ति' । ] तत्राऽऽह भरत:---
‘एको रथो गजश्चैको नरा: पञ्च पदातयः ।
त्रयश्च तुरगास्त : पत्तिरित्यभिधीयते' ॥ इति । ( २ ) पत्यङ्गैस्त्रिगुणितः क्रमश: सेनामुखाद्याः सेनाविशेषा भवन्ति । क्रमेण तेषां विवरणम्-तिस्रः पत्तयः [ सेनामुखम् । ] त्रीणि सेनामुखानि । [ गुल्मः । ] त्रयो गुल्माः [ गणः । | त्रयो गणाः [ वाहिनी । ] तिस्रो वाहिन्यः [ पृतना ।। तिस्रः पृतनाः [ चम्: ] तिस्रः चम्वः [ अनीकिनी | | दशानोकिन्यः [अक्षौहिणी] ( ३ ) अक्षौहिण्या एक नाम । [ अक्षौहिणी सेना। ] तस्याः प्रमाण यथा--
'अक्षौहिण्याः प्रमाणन्तु खागाटेकाक्षिमिर्गजैः । रथैरेतैर्हयैस्त्रिघ्नः पञ्चनैश्च पदातिभिः' ।। इति ।
सेना भेदों में हाथी आदि की संख्या-बोधक-तालिका
सेना भेद
पत्ति सना गुल्म | गण वाहिनी पृतना | चम् अनीकिना अक्षौहिणी |
मुख
हाथी तथा रथ १३ २७ ८५२४३/७२० | २१८७ ! २१८७० घोड़े ३ ०. २७ / ८१ | ३४३ १७२९ २१८७ ६.६१ : ६५६१० पैदल ५ १५ ४५ १३५: । ४... १२२७३६४५१०९३, १०९३५० ( ४ ) सम्पत्तेश्चत्वारि नामानि । [ सम्पत्ति के ४ नाम । ] ( ५ ) विपत्तेस्त्रीणि नामानि । [ विपत्ति के ३ नाम । ] ( ६ ) आयधस्य चत्वारि नामानि । [ शस्त्र के ४ नाम । ] (७) धनुषः सप्त नामानि । षान्तं धनुः पुनपुंसकयोः । उकारान्तो धनुश्शब्दः पुंसि । धनूः स्त्रियाम् । [ धनुष के ७ नाम । ]
For Private and Personal Use Only