________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षत्रियवर्गः ८ ]
रत्नप्रभाव्याख्यासमेतः
'आस्कन्दितं धौरितकं रेचितं वल्गितं प्लुतम् ॥ ४८ ॥ गतयोऽमूः पञ्च धारा, घोणा तु प्रोथमस्त्रियाम् । कविका तु खलीनोsस्त्री, शफं क्लीबे खुरःपुमान् ॥ ४९ ॥ "पुच्छोsस्त्री लूमलाङ्गुले, बालहस्तश्च बालधिः । ७ त्रिषूपावृत्तलुठितौ परावृत्ते मुहुर्भुवि ॥ ५० ॥ 'याने चक्रिणि युद्धार्थे शताङ्गः स्यन्दनो रथः । 'असौ पुष्यरथश्चक्रयानं न समराय १० कर्णीरथः प्रवहणं डयनं च समं ११ क्लोबेनः शकटोsस्त्री स्याद् मन्त्री कम्बलिवाह्यकम् ॥ ५२ ॥ शिबिका याप्ययानं स्याद् ४ दोला प्रेङ्खादिका स्त्रियाम् । द्वीपिचर्मावृते रथे ॥ ५३ ॥ पाण्डुकम्बली |
त्रयम् ।
१४
१५ उभौ तु द्वैपवैयाघ्रौ ""पाण्डुकम्बलसंवीतः स्पन्दनः
यत् ॥ ५१ ॥
For Private and Personal Use Only
१३३
( १ ) अश्व गतिविशेषाणामेकैकं नाम । [ घोड़ों की चाल । ] एताः पञ्च अश्वगतय: 'धारा:' इति कथ्यन्ते । ( २ ) अश्वनासिकाया एकं नाम 'प्रोथम्' । [ घोड़ा की नाक । ] ( ३ ) खलोनस्य नामद्वयम् । [ लगाम के २ नाम । ] ( ४ ) खुरस्य नामद्वयम् । [ खुर के २ नाम । ] ( ५ ) पुच्छस्य नामत्रयम् । [ पूँछ के ३ नाम । ] ( ६ ) केशयुक्तलाङ्गूलाग्रभागमात्रस्य नामद्वयम् । [ पूँछ का अगला हिस्सा के २ नाम । ] ( ७ ) श्रमदूरीकरणाय बारम्बारं भूमौ लुठितस्याश्वस्य नामद्वयम् । [ भूमि पर लुढ़का हुआ घोड़ा के २ नाम । ] ( ८ ) युद्धार्थं सज्जरथस्य नामत्रयम् । [ रथ के ३ नाम । ] ( ९ ) सुखभ्रमणाय सञ्जरथस्यैक नाम | [ घूमने के लिये जोता हुआ रथ । ] ( १० ) प्रवहणस्य नामत्रयम् | [ डोली के ३ नाम । ] ( ११ ) शकटस्य नामद्वयम् । तत्र अनः सान्तं क्लीवे भवति । [ बैलगाड़ी, के २ नाम । ] ( १२ ) कम्बलावृतशकटस्य नामद्वयम् । [ कम्बल से ढँकी गाड़ी के २ नाम । ] ( १३ ) शिविकाया नामद्वयम् । [ पालकी के २ नाम । ] ( १४ ) दोलाया नामद्वयम् । [ हिंडोला के २ नाम । ] ( १५ ) व्याघ्रचर्मावृतस्य रथस्य नामद्वयम् । [ वाघ के चर्म से लपेटे हुए रथ के २ नाम | ] ( १६ ) शुक्लकम्बलवेष्टितरथस्यैकम् । [ सफेदकम्बल से लपेटा हुआ रथ । ]