________________
Shri Mahavir Jain Aradhana Kendra
क्षत्रियवर्गः [ ८ ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रत्नप्रभाव्याख्यासमेतः
' अवग्रहो ललाटं स्यादीषिका त्वक्षिकूटकम् । 3 अपाङ्गदेशो निर्याणं, कर्णमूलं तु चूलिका ॥ ३८ ॥ " अधः कुम्भस्य वाहित्थं, 'प्रतिमानमधोऽस्य यत् । " आसनं स्कन्धदेशः स्यात् 'पद्मकं बिन्दुजालकम् ॥ ३९ ॥ पार्श्वभागः पक्षभागो, दन्तभागस्तु " द्वौ पूर्वपश्चाज्जङ्घादिदेशौ गात्राऽवरे १२ तो "वेणुकमालानं” बन्धस्तम्भेऽथ
१
योऽग्रतः । क्रमात् ॥ ४० ॥
शृङ्गले ।
अन्दुको निगडोऽस्त्री स्यादेशोऽस्त्री सृणिः स्त्रियाम् ॥ "दूश्या कक्ष्या वरत्रा स्यात् कल्पना सज्जना समे ।
४१ ॥
८
"" प्रवेण्यास्तरणं वर्णः परिस्तोमः कुथो द्वयोः ॥ ४२ ॥
११ वीतं त्वसारं हस्त्यश्वं, वारी तु गजबन्धनी ।
For Private and Personal Use Only
१३१
( १ ) गजललाटस्य नाम । [ अवग्रह 1 ] ( २ ) नेत्रगोलकस्यैकं नाम । इषीकापि पाठभेदः । [ अक्षिगोलक | ] ( ३ ) गजस्य अपाङ्गदेशस्यैकं नाम [ 'निर्याणम्' ] ( ४ ) गजकर्णमूलस्यैकं नाम । [ चूलिका | ] ( ५ ) गजकुम्भस्याधोभागस्यैकं [ वाहित्थम् । ] ( ६ ) वाहित्यस्यावो भागस्य दन्तमध्यस्यैकं नाम । [ प्रतिमानम् । ] ( ७ ) गजस्कन्धदेशस्य नाम | [ आसनम् । ] ( ८ ) गजमुखादिस्थित बिन्दुसमुहस्यैकं नाम । [ पद्मकम् । ] ( ९ ) गजपार्श्व - भागस्य नामद्वयम् । [ हाथी के अगल-बगल के २ नाम । ] ( १० ) गजदन्तान्रभागस्यैकम् | [ हाथी दांत का अगला भाग । ] ( ११ ) गजजङ्घापूर्वापरभागयोरेकैकं नाम । तत्र पूर्वभागस्य ' गात्रम्' परभागस्य 'अवरम्' नाम | [ हाथी के जाँघ का पूर्वभाग - मात्र, परभाग- अवर । ] ( १२ ) ताडनवंशादिदण्डस्य नामद्वयम् । [ बेत, छड़ी के २ नाम । ] ( १३ ) गजबन्धनस्तम्भस्य नामद्वयम् । [ हाथी बांधने का खम्भा के २ नाम । ] ( १४ ) श्रृङ्खलायास्त्रीणि नामानि । [ सांकल के ३ नाम । ] ( १५ ) अङ्कुशस्य नामद्वयम् । [ अंकुश के २ नाम | ] ( १६ ) चर्मादिनिर्मितगजमध्यबन्धनस्य त्रीणि नामानि । [ पेटी के ३ नाम | ] ( १७ ) पल्याणाद्यारोपणेन सज्जीकरस्य नामद्वयम् । [ अम्बारी कसना के २ नाम । ] ( १८ ) गजोपरि आस्तरणार्थनिहितचित्रकम्बलस्य पञ्च नामानि । [ गलीचा, झूल, के ५ नाम । ] ( १९ ) निर्बल हस्त्यश्व समुहस्यैकम् । [ कमजोर हाथी-घोड़ों का समूह । ] ( २० ) गजबन्धनशालाया नामद्वयम् । [ गजशाला, फीलखाना के २ नाम । ]