________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ब्रह्मवर्ग: 1
'अस्त्री कमण्डलुः कुण्डी, व्रतिनामासनं वृषी । अजिनं चर्म कृत्तिः स्त्री, भैक्षं भिक्षाकदम्बकम् ॥ ४६ ॥ " स्वाध्यायः स्याज्जपः, 'सुत्याऽभिषवः सवनं च सा । " सर्वेनसाम पध्वंसि जप्यं त्रिष्वघमर्षणम् ॥ ४७ ॥
' दर्शश्च पौर्णमासश्च यागो पक्षान्तयोः पृथक् । 'शरीर साधनापेक्ष नित्यं यत्कर्म तद्यमः ॥ ४८ ॥
रत्नप्रभाव्याख्यासमेतः
Acharya Shri Kailassagarsuri Gyanmandir
१६
१०
१° नियमस्तु
स
यत्कर्माऽनित्यमागन्तुसाधनम् ।
[ क्षौरं तु भद्राकरणं मुण्डनं वपनं त्रिषु । ] प्रोद्धते दक्षिणे करे ॥ ४९ ॥
"उपवीतं
ब्रह्मसूत्रं
१३
१
१२ प्राचीनावीतमन्यस्मिन् निवीतं कण्ठलम्बितम् । अङ्गल्यग्रे तीर्थं दैवं, "स्वल्पाङ्गल्योर्मूले कायम् ॥ ५० ॥ 'मध्येऽङ्गुष्ठाङ्गुल्योः पित्र्यं "" मूले त्वङ्गुष्टस्य ब्राह्मम् ।
७
..
१८ स्याद् ब्रह्मभूयं ब्रह्मत्वं ब्रह्मसायुज्यमित्यपि ॥ ५१ ॥
१२३
)
( १ ) कमण्डलोर्नामद्वयम् । [ कमंडल के २ नाम । ] ( २ ) वृतिनामासनन्यैकम् । [ आसन, कुशासन । ] ( ३ ) मृगचर्मणस्त्रीणि नामानि । [ मृगचर्म के ३ नाम । ] ( ४ ) भिक्षाद्रव्यस्यैकम् । [ भीख । ] ( ५ ) स्वाध्यायस्य नामद्वयम् । [ वेदाध्ययन के २ नाम । ] ( ६ ) सोमरससवनस्य नामत्रयम् । [ सोमरस निकालने के ३ नाम । ] ( ७ ) सर्वविधपापनाशकस्याघमर्षणस्यैकम् । [ अघमर्षण । ] ( ८ ) दर्शपौर्णमासयोरेकैकं नाम । [ दर्श और पौर्णमास यज्ञ का १-१ नाम । ] ( १ ) नित्यकर्मण एकं नाम । [ नित्यकर्म । ] ( १० नियमस्यैकं नाम । [ नियम । ] मुण्डनस्यैकं नाम । [ मुण्डन । ] ( ११ ) दक्षिणेतरस्कन्धस्थापितयज्ञोपवीतस्य नामद्वयम् । [ सव्ययज्ञोपवीत के २ नाम । ] ( १२ ) दक्षिणस्कन्धस्थापितयज्ञोपवीतस्यैकम् । [ अपसव्य यज्ञोपवीत । ] ( १३ ) कण्ठलम्बितयज्ञोपवीतस्यैकम् । [ गला में लटकी जनेऊ | ] ( १४ ) अंगुलीनामग्रे देवतीर्थस्यैकम् | [ देव तीर्थं । ] ( १५ ) स्वल्पाङ्गल्योः ( कनिष्टिकयोः ) अधो नागे कायतीर्थस्थंकम् | [ कायतीर्थं । ] ( १६ ) अङ्गष्ठतर्जन्योर्मध्ये पितृतीर्थस्यैकम् । [ पितृतीर्थं । ] ( १७ ) अङ्गुष्टस्य मूले ब्राह्मतीर्थस्यैकम् | [ ब्राह्मतीर्थं । ] (१८) ब्रह्मभावस्य नामचतुष्टयम् । [ ब्रह्मसायुज्य के ४ नाम । ]
For Private and Personal Use Only