________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ब्रह्मवर्गः ७] रत्नप्रभाव्याख्यासमेतः
१२१ 'पूजा नमस्याऽपचितिः सपर्यार्चाऽर्हणा समाः॥ ३४ ॥ वरिवस्या तु शुश्रूषा परिचर्याप्युपासना। व्रज्याऽटाट्या पर्यटनं, 'चर्या त्वीर्यापथे स्थितिः॥ ३५ ॥ 'उपस्पर्शस्त्वाचमनमथ मौनमभाषणम् । ["प्राचेतसश्चादिकविः स्यान्मत्रावरुणिश्च सः।
वाल्मीकिश्चाथ 'गाधेयो विश्वामित्रश्च कौशिकः । 'व्यासो द्वैपायनः पाराशर्यः सत्यवतीसुतः ] १°आनुपूर्वी स्त्रियां वावृत्परिपाटी अनुक्रमः ॥ ३६ ॥
पर्यायश्चातिपातस्तु स्यात्पर्यय उपात्ययः । १२नियमो व्रतमस्त्री, तच्चोपवासादि पुण्यकम् ॥ ३७॥ १४औपवस्तं तूपवासो, १५विवेकः पृथगात्मता। १६स्याद् ब्रह्मवर्चसं वृत्ताध्यय द्धरयाञ्जलिः ॥ ३८ ॥ पाठे ब्रह्माञ्जलिः, “पाठे विप्रुषो ब्रह्मबिन्दवः।
( १ ) पूजायाः षट् नामानि । [ पूजा के ६ नाम । ] ( २ ) परिचर्यायाः चत्वारि नामानि । [ सेवा के ४ नाम । ] ( ३ ) पर्यटनस्य नामत्रयम् । [ घूमना के ३ नाम । ] ( ४ ) ईपिथे ध्यानाद्युपाये। [ चर्या । ] ( ५ ) आचमनस्य नामद्वयम् । [ आचमन के २ नाम । ] ( ६ ) तूष्णीभावस्य नामद्वयम् । [ मौन, चुप रहना के २ नाम ।] ( ७ ) वाल्मीके मचतुष्टयम् । [वाल्मीकि के ४ नाम । (८) विश्वामित्रस्य नामत्रयम् । [ विश्वामित्र के ३ नाम । (९) व्यासस्य चत्वारि नामानि । [ व्यास के ४ नाम । ] ( १० ) क्रमस्य पञ्च नामानि । [ क्रम के ५ नाम । ] ( ११ ) क्रमविपर्यस्य नामत्रयम् । [ उलटे क्रम के ३ नाम । ] ( १२ ) व्रतमात्रस्य नामद्वयम् । [ व्रत के २ नाम । ] ( १३ ) उपवासादेरेक नाम 'पुण्यकम्' । [ व्रत । ] ( १४ ) मोजनाभावस्य नामद्वयम् । [ भूखा रहना के २ नाम । ] ( १५ ) प्रकृतिपुरुषादिभेदज्ञानस्य नामद्वयम् । [ विवेक के २ नाम । ] ( १६ ) ब्रह्मवर्चसः नामद्वयम् । [ ब्रह्मचर्य के २ नाम । ] ( १७ ) वेदपाठावसरे कृतस्याञ्जलेरेकम् । [ वेदपाठ के समय हाथ जोड़ना । ] ( १८) वेदपाठे मुखान्निर्गतबिन्दवस्यकम् । [ वेदपाठ के समय मुख से निकले बिन्दु । ]
For Private and Personal Use Only