________________
Shri Mahavir Jain Aradhana Kendra
१२०
'त्रिष्वथ अमृतं * त्यागो
www.kobatirth.org
अमरकोषः
पूर्त खातादिकर्मणि । यज्ञशेषभोजनशेषयोः ॥ २८ ॥ दानमुत्सर्जन विसर्जने । स्पर्शनं प्रतिपादनम् ॥ २९ ॥ निर्वपणमपवर्जनमंहतिः 1
प्रादेशनं "मृतार्थं तदहे दानं त्रिषु स्यादौर्ध्वदेहिकम् ॥ ३० ॥ "पितृदानं निवापः स्यात् श्राद्धं तत्कर्म शास्त्रतः । 'अन्वाहार्यं मासिक 'शोऽष्टमोऽह्नः कुतपोऽस्त्रियाम् ॥ ३१ ॥ पर्येषणा परीष्टिवान्वेषणा च गवेषणा । "सनिस्त्वध्येषणा याच्ञाभिशस्तिर्याचनाऽर्थना ॥ ३२ ॥
षट् तु १४ त्रिष्वर्घ्यमर्घार्थे पाद्यं पादाय वारिणि । १५ क्रमादातिथ्याऽतिथेये अतिथ्यर्थेऽत्र
" स्युरावेशिक
क्रतुकर्मेष्टं, विघसो
१६
विहापितं
विश्राणनं वितरणं
Acharya Shri Kailassagarsuri Gyanmandir
आगन्तुरतिथिर्ना
[ प्राघूर्णिकः प्राघुण कश्वाभ्युत्थानं तु
[ द्वितीयकाण्डे
साधुनि ॥ ३३ ॥ गृहागते । गौरवम् ]
1
( १ ) इष्टकर्मण एकम् । [ याग | ] ( २ ) खातादिकर्मण एकम् । तत्र देवालयारामतडागा-देर्निर्माणस्यैकम् । [ मन्दिर आदि निर्माण । ] ( ३ ) यज्ञियशेषस्यैकैकं नाम । अमृतं विघसः । तत्रायं विचार : - यज्ञशेष : ( पुरोडाशादि: ) अमृत ] | आचार्य गुरुपित्राद्यतिथिभुक्तशेषः । [ विघस । ] ( ४ ) दानस्य त्रयोदश नामानि । [ दान के १३ नाम । ] ( ५ ) मृत्युदिने मृतार्थं यद्दानं दीयते तद् [ और्ध्वदेहिक । ] ( ६ ) पितृनुद्दिश्य यद्दीयते तद् निवाप: । [ सीधा ] ( ७ ) शास्त्रोक्तविधिना कृतं पितृकर्म श्राद्धं कथ्यते । [ श्राद्ध | ] ( ८ ) मासि कस्य नामद्वयम् । [ मासिकश्राद्ध के २ नाम । ] ( ९ ) दिवसस्याष्टमभागस्यैकम् नाम । [ कुतपः । ] ( १० ) गवेषणायाचत्वारि नामानि । [ गवेषणा, अन्वेषण के ४ नाम | ] ( ११ ) गुर्वादेराराधनस्य नामद्वयम् । [ प्रार्थना द्वारा गुरु आदि को किसी कार्य में नियुक्त करने के २ नाम । ] ( १२ ) याचनायाश्चत्वारि नामानि । [ मांगना के ४ नाम । ] ( १३ ) आगन्तुपर्यन्ताः षट्शब्दास्त्रिषु प्रयज्यन्ते । ( १४ ) अर्ध्यस्य पाद्यस्य चैकैकम् । [ अर्ध्य - पात्र | ] ( १५ ) आतिथ्य - स्यैकैकम् । [ अतिथि-सत्कार । ] ( १६ ) अतिथेस्त्रीणि नामानि । [ अतिथि, पाहुन के ३ नाम । ]
For Private and Personal Use Only