________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१०८
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
श्रवः ।। ९४ ।
3
'कर्ण शब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं उत्तमाङ्गं शिरः शीर्षं मूर्धा ना मस्तकोऽस्त्रियाम् । अ चिकुरः कुन्तलो बालः कचः केशः शिरोरुहः ॥ ९५ ॥ तद् वृन्दे कैशिकं "कैश्य मलकावर्णकुन्तलाः । 'ते ललाटे भ्रमरकाः, काकपक्षः शिखण्डकः ॥ ९६ ॥ 'कबरी केशवेशोऽथ धम्मिल्लाः संयताः कचाः ।
४
७
१०
● शिखा चूडा केशपाशी, " व्रतिनस्तु जटा सटा ॥ ९७ ॥ १२ वेणिः प्रवेणी, १" शीर्षण्यशिरस्यौ विशदे कचे । १४ पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे ॥ ९८ ॥ १५ तनूरुहं रोम लोम, १६ तद् वृद्धौ श्मश्रु पुम्मुखे । १७ आकल्पवेषौ नेपथ्यं प्रतिकर्म प्रसाधनम् ॥ ९९ ॥ दशैते “त्रिष्वलङ्कर्ताऽलङ्करिष्णुश्र्च, "मण्डितः । प्रसाधितोऽलङ्कृतश्च भूषितश्च परिष्कृतः ॥ १०० ॥ विभ्राड् भ्राजिष्णुरोचिष्णू, २० भूषा तु स्यादलक्रिया ।
[ द्वितीयकाण्डे
( १ ) कर्णस्य षड् नामानि । [ कान के ६ नाम । ] ( २ ) शिरसः पश्च नामानि । [ शिर के ५ नाम । ] ( ३ ) केशस्य पड् नामानि । [ बालों के ६ नाम । ] ( ४ ) केशवृन्दस्य नामद्वयम् । [ केश समूह के २ नाम । ] ( ५ ) अलकानां द्वे नामनी । [ घुंघुराले बालों के २ नाम । ] ( ६ ) ललाटगतकेशसमूहस्यैकम् । [ काँकुर । ] ( ७ ) काकपक्षस्य नामद्वयम् । [ काकपक्ष. जुल्फों के २ नाम । ] ( ८ ) केशवेशस्य नामद्वयम् । [ मांग | ] ( ९ ) धम्मिलस्यैकम् । [ जुड़ा | ] ( १० ) शिखायास्त्रीणि नामानि । [ चोटी, चुटिया, शिखा के ३ नाम | ] ( ११ ) तपस्विनां जटाया नामद्वयम् । [ जटा | ] ( १२ ) वेण्या नामद्वयम् । [ चोटी के २ नाम । ] ( १३ ) विशदकेशानां नामद्वयम् । [ धुले हुए केशों के २ नाम | ] ( १४ ) केशपाशस्य । [ बालों की लट । ] ( १५) रोम्णस्त्रीणि नामानि । [ रोम, रोआँ के ३ नाम । ] ( १६ ) पुरुषमुखकेशस्य । [ दाढ़ी-मोछ । ] ( १७ ) नेपथ्यरचनायास्त्रीणि । रोचिष्णुपर्यन्ता एते दश शब्दा त्रिषु लिङ्गेषु प्रयुज्यन्ते । [ वेषबनाना, सजना, सिंगारकरना के ३ नाम | ] ( १८ ) अलङ्करणशीलस्य नामद्वयम् । [ शौकीन के २ नाम । ] ( १९ ) भूषितस्य पञ्च नामानि । [ आभूषणों से भूषित के ५ नाम । ] ( २० ) शोभायुक्तस्य त्रीणि नामानि । [ सुशोभित के ३ नाम । ]
For Private and Personal Use Only