________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०१
मनुष्यवर्गः ६] रत्नप्रभाव्याख्यासमेतः
'स्त्री क्षुत्क्षुतं क्षवः पुंसि, कासस्तु क्षवथुः पुमान् । 'शोफस्तु श्वयथुः शोथः, पादस्फोटो विपादिका ॥५२॥ ५किलाससिध्मे, कच्छ्वां तु पाम पामा विचिका। कण्डूः खर्जुश्च कण्डूया, 'विस्फोटः पिटकस्त्रिषु ॥ ५३॥ व्रणोऽस्त्रियामोर्ममरुः क्लीबे, १°नाडीव्रणः पुमान् । ११कोठो मण्डलकं, १२कुष्ठश्वित्रे, १ दुर्नामकार्शसी ॥५४॥ १४आनाहस्तु विबन्धः स्याद् "ग्रहणी रुक्प्रवाहिका । १६प्रर्दिका वमिश्च स्त्री पुमांस्तु वमथुः समाः ॥ ५५ ॥ १व्याधिभेदाः विद्रधिः स्त्री ज्वरमेहभगन्दराः। [ श्लोपदं पादवल्मीकं, १ केशघ्नस्त्विन्द्रलुप्तकः ] २°अश्मरी मूत्रकृच्छं स्यात् २१पूर्वे शुक्रावधेत्रिषु ॥५६॥
( १ ) छिक्कायास्त्रीणि नामानि । [ छींक के ३ नाम । ] ( २ ) कासस्य नामद्वयम् । [खांसी के २ नाम । (३) शोथस्य स्त्रीणि नामानि । [ सूजन के ३ नाम । ] ( ४ ) विपादिकाया नामद्वयम् । [ विवाई के २ नाम । ] (५) किलासरोगस्य नामद्वयम् । [ सेहुंआ रोग के २ नाम । ] ( ६ ) पामारोगस्य चत्वारि नामानि ।। पामा, काँछ (एक्जिमा) के ४ नाम । (७ ) कण्डूरोगस्य नामत्रयम् । [ खुजली के ३ नाम । [ (८) विस्फोटस्य नामद्वयम् । [ फोड़ाफुन्सी के २ नाम । ] ( २ ) व्रणस्य नामत्रयम् । [ घाव के ३ नाम । ] ( १०) नाडीव्रणस्यकम् । [ नासूर । ] ( ११ ) मण्डलककुष्ठस्य नामद्वयम् । [ मण्डल नामक कोढ़ के २ नाम । ] ( १२ ) श्वेतकुष्ठस्य नामद्वयम् [ सफेद कोढ़ के २ नाम । ] ( १३ ) अर्शसो नामद्वयम् । [ बवासीर के २ नाम । ] ( १४ ) आनाहस्य द्वे नामनी । [ पेट फूलना के २ नाम । ] ( १५ ) ग्रहणीरोगभेदस्यकं नाम । [ प्रवाहिका ग्रहणी भेद । ] ( १६ ) वमेस्त्रीणि नामानि । [ वमन, उल्टी के ३ नाम । ] ( १७ ) व्याधिभेदानामेकैकम् । [ विद्रधि = बड़ा फोड़ा, ज्वर, प्रमेह, भगन्दर । ] ( १८ ) श्लीपदस्य नामद्वयम् । [ श्लीपद, हाथीपाँव के २ नाम । ] ( १९) इन्द्रलुप्तस्य नामद्वयम् । [ गजापन के २ नाम । ] ( २० ) अश्मर्या नामक, मूत्रकृच्छ्रस्यकम् । [ अश्मरी = पथरी और मूत्रकृच्छ्र । ] ( २१ ) इतः परं शुक्रपर्यन्तं शब्दास्त्रिषु प्रयुज्यन्ते ।
For Private and Personal Use Only