________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१००
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
'विकलाङ्गत्वपोगण्डः, खर्वो ह्रस्वश्च वामनः । खरणाः स्यात्खरणसो, विग्रस्तु
प्रगतजानुकः । संहतजानुकः ॥ ४७ ॥
१०
"खुरणाः स्यात्खुरणसः, प्रज्ञः "ऊर्ध्वजुरूर्ध्वजानुः स्यात् 'संज्ञः स्वादेडे बधिरः, ° कुब्जे गडुल :: ११ कुकरे कुणि: । १२ पृश्निरल्पतनौ, १३ श्रोणः पङ्गौ, मुण्डस्तु मुण्डिते ॥ ४८ ॥ "बलिर : केकरे, खोडे १ खञ्जस्त्रिषु जराऽवराः । कालकः पिप्लुस्तिर्लकस्तिलकालकः ॥ ४९ ॥
१४
१५
१७ जडुलः
१९ अनामयं स्यादारोग्यं, २० चिकित्सा रुक्प्रतिक्रिया । २१ भेषजौषधभैषज्यान्यगदो जायुरित्यपि ॥ ५० ॥ २२. रुगुजा चोपताप-रोग-व्याधि-गदामयाः । अक्षयः शोषश्च यक्ष्मा च २४ प्रतिश्यायस्तु पीनसः ॥ ५१ ॥
( १ ) न्यूनाधिकाङ्गवतो नामद्वयम् । [ कम ज्यादा अंग वाले के २ नाम । ] ( २ ) वामनस्य नामत्रयम् । [ बौना के ३ नाम । ] ( ३ ) दीर्घनासिकस्य नामद्वयम् । [ लम्बी नाक वाले के २ नाम । ] ( ४ ) विगतनासिकस्य नामद्वयम् । [ नकटा के २ नाम । ] ( ५ ) खुरसदृशनासिकस्य नामद्वयम् । [ चौड़ी नाकवाले के २ नाम | ] ( ६ ) वातादिरोगेण विकृतजानुकस्य नामद्वयम् । [ वात व्याधि से टेढ़ी टांग वाले के २ नाम । ] ( ७ ) ऊर्ध्वजानुकस्य नामद्वयम् । ( ८ ) संयुतजानुकस्य नामद्वयम् । ( ९ ) वधिरस्य नामद्वयम् । [ बहरा के २ नाम । ] ( १० ) कुब्जस्य नामद्वयम् । [ कुबड़ा के २ नाम । ] ( ११ ) रोगदूषितहस्तस्य । [ टूटा के २ नाम | ] ( १२ ) अल्पशरीरवतो द्वे नामनी । [ कृशकाय के २ नाम । ] ( १३ ) ङ्गोर्नामद्वयम् । [ पंगु, लूला के २ नाम । ] ( १४ ) मुण्डितशिरशोनामनी । [ मुण्डित शिरवाला के नाम | ] ( १५ ) बलिरनेत्रवतो द्वे नामनी । [ एंचाताना के २ नाम । ] ( १६ ) गतिविकलस्य नामद्वयम् । [ चलने में असमर्थ के २ नाम । ] जराशब्दादारभ्य उत्तानशयाद्याः शब्दास्त्रिलिङ्गा भवन्ति । ( १७ ) देहस्थलक्षणविशेषस्य नामत्रयम् । [ लहसुन के ३ नाम । ] ( १८ ) तिलकस्य नामद्वयम् । [ तिल के २ नाम । ] ( १९ ) नीरुजो नामद्वयम् । [ स्वस्थ के २ नाम । ] ( २० ) चिकित्साया नामत्रयम् | [चिकित्सा के ३ नाम | ] ( २१ ) औषधस्य पञ्च नामानि । [ औषध के ५ नाम । ] ( २२ ) रोगस्य सप्त नामानि । [ रोग के ७ नाम ।] ( २३ ) राजयक्ष्मारोगस्य नामत्रयम् । [ क्षय के ३ नाम । ] ( २४ ) पीनसस्य नामद्वयम् । [सर्दी-जुकाम के २ नाम । ]
[ द्वितीयकाण्डे
गतनासिकः ॥ ४६ ॥
For Private and Personal Use Only