________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
અધ્યયન વિમુ,
(२१७)
NAMAnnnn.mr.AAAAAAMAA
शब्दनामकं विंशतितिम मध्ययनम्,
[एकोदेशं] से भिक्खू वा भिक्खुणी वा मुइंगसद्दाणि वा, नंदीमुइंग सहाणि वा, ज्झलरिसदाणि घा, अण्णयराणि वा तहप्पगाराणि विरूवरूवाणि वितताई सदाई कण्णलोयपडियाए णो अभिसंधारेजा गमणाए । (९४९)
से भिक्खू वा (२) अहावेगइयाइं सदाइं सुति, तंजहा, वीणास हाणि बा, विपंचिसहाणि धा, बच्चीसगसहाणि वा, तुणयसद्दाणि वा, पणयसदाणि वा, तुंबवीणियलद्दाणि वा, दुकुलसद्दाणि व', अण्णयराइ वा तहप्पगाराइं विरूवरूवाणि सदाणि तताई कण्णसोयपडि. याए णो अमिसंधारेजा गमणाए। (९५०)
से भिक्खू वा (क) अहावेगइयाइं सदाइं सुति, तंजहा, तालसहाणि वा, कंसता. सहाणि वा, लत्तिय सहाणि वा, गोहिय सहाणि वा, किरिकिरिय सहाणि वा, अण्णयराणि वा तहप्पगाराई विरूवरूवाइं तालसद्दाई कण्णसोयपडियाए णो अभिसंधारेजा गमणाए। (९५१)
१ लत्तिका कंशिका. २ गोहिका भांडानांकक्षा. ३ किरिकिरिया वंशादिकंबिका.
અધ્યયન વીશમું.
nskપહેલો ઉદેશ.
(सुनिये शभा माहित न धु.) સાધુ અથવા સાધ્વએ મૃદંગ, નાંદીમૃદંગ, તથા ઝાલર વગેરાના વિતત શબ્દો સાંભवा नलि. (८४४)
સાધુ અથવા સાધ્વીએ વીણા, વિપંચી, વર્તીશક, તુનક, પણવ, તુંબવીણ, દુકુલ पोराना तत शो सint orj नलि. (८५०)
સાધુ અથવા સાધ્વીએ તાળ, કસતાળ, શિકા, ગેહિકા, કિકિરિકા વગેરાના તાલ શબ્દો સાંભળવા જવું નહિ. (૯૫૧)
For Private and Personal Use Only