________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अभिधान संग्रह: -- १० लिङ्गानुशासनम् ।
areमुद्रापाङ्गवर्गों धार्धा मेश्वसे पुच्छपिच्छगुच्छाः । वाजौजकिलिञ्जपुञ्जमुञ्जा अवटपट्टठप्रकोष्ठ कोष्ठाः ॥ अङ्गुष्ठगॅण्डौ लगुडप्रगण्डकरण्डकूष्माण्डगुडाः शिखण्डः । वरण्डरुण्डौ च पिचण्डनाडीव्रणौ गुणभ्रूणमेलत्तकुन्तौ ॥ पोतः पिष्टातः पृषतश्चोत्पात त्राता वर्थ के पर्दों । बुद्बुदगदमदा मकरन्दो जनपद धस्कन्धमगाधः ॥ अर्धसुदर्शनदेवनमैह्नाभिजनजनाः परिघातनफेनौ | argut सूपकलाप रेफै: शोफस्तम्बनितम्बाः ।। शम्बाम्ब पश्चिजन्यतिष्यौ पुष्यः सिचयनिकाय्यत्रिवृत्राः । मत्रामित्रौ कटप्रपुण्ड्राः कैल्लोलोल्लौ च खल्लतल्लो ॥ कण्डोलपोटगल पुद्गल कालबाला वेला गलो जगलहिङ्गुलगोलफालाः । स्याद्देवलो बहुलतण्डुलपत्रपालवातूलतालजडुला भृमलो निचोलः || कामलकुद्दालtaraar: शिवरौरवयावाः शिवदावौ । माधवपणवादीन वहावध्रुर्वकौटीशांशाः स्पशवंशौ ||
कुशोड्डीशपुरोडाशषकुल्मासनिष्कुहाः । अहनिर्यूहकलहाः पक्ष शिवराश्यृषि || दुंदुभिर्वमतिवृष्णिपाण्यविज्ञातिरालिकलयोञ्जलिर्वृणिः ।
अग्निवह्निकृमयह्निदीदिविप्रन्थिकुक्षि वृतयोर्दनिर्ध्वनिः ॥
गिरिशिशुजायुकों हहाहूहूश्च नमहूर्गर्मु । पादश्मानावात्मा पाप्मस्थेमोष्मयक्ष्माणः ||
इति पुंलिङ्गाधिकारः ।
३९
Acharya Shri Kailassagarsuri Gyanmandir
८
For Private and Personal Use Only
१०
११
१२
१३
१४
१५
१६
१७
१८
१९
स्त्रीलिङ्गं योनिर्मेद्र श्रीसेनावल्लितडिन्निशाम् । वीचितन्द्रात्रटुग्रीवाजिह्वाशस्त्री दयादिशाम् || शिंशपाद्यानदीवीणाज्योत्स्नावीरीतिथीधियाम् । अङ्गुलीकल सीकङ्गुहिङ्गुपत्रीसुरानसाम् ॥ रास्नाशिलावचालालाशिम्बाकृष्णोष्णिकाश्रियाम् । स्पृक्कापण्यातसीधाय्यासरधारोचनाभुवाम् || २० हरिद्रामांसि दुर्वालूबलाकाकृष्णलागिराम् । तु प्राण्यङ्गवाचि स्यादीद्वेदेकखरं कृतः ॥ पात्रादिवर्जितादन्तोत्तरपदः समाहारे । द्विगुरन्नाबन्तान्तो वान्यस्तु सर्वो नपुंसकः ॥ लिन्मिन्यनिण्यणिरूयुक्ताः क्वचित्तिगल्पह्रस्वं । विंशत्याद्याशता हून्द्वे सा चैक्ये द्वन्द्वमेययोः ।। २३.
२१
२२
2
१. घान्तः २. चान्तः ३ छान्ताः ४ जान्ताः ५. टान्तौ ६ ठान्ताः ७. डान्ताः ८. णान्ताः ९. तान्ताः १०. थान्तः. ११. दान्ताः. १२. धान्ताः १३. नान्ताः १४. अहादेशान्ताः पूर्वाह्नप्रभृतयः १५. पान्ताः . १६. फान्तौ, १७. बान्ता: १८. यान्ताः १९. कृतसमासान्तरात्र शब्दान्ताः पूर्वरात्रप्रभृतयः २०. रान्ताः. २१. लान्ताः . २२. वान्ताः २३. शान्ताः २४ षान्तः २५ सान्तः २६. हान्ता: २७. अह इति सप्ताहप्रभृतयः २८. अथेदन्ताः, २९. अथोकारान्ताः ३० समुदितं दीर्घोकारान्तम् ३१. अथ व्यञ्जनान्ताः ३२. सभेदानां योनिमदादीनां वीच्यादीनां शिंशपाद्यादीनामङ्गुल्यादीनां रास्त्रादीनां स्पृक्कादीनां हरिद्रादीनां च नाम स्त्रीलिङ्गं स्यात्. ३३. शिंशपादिराकृतिगणः ३४. हिङ्गुपत्री कम्बोजी. ३५ नसो नासिकायाः ३६. प्राण्यङ्गवाचीकारान्तं यथा — गोधिपालिप्रभृतयः. ३७ ही श्री भूप्रभृतयः ३८. लक्ष्मीतरी कूतूप्रभृतयः ३९. लिदादिप्रत्ययान्ता यथा -. जनता - गोत्रा - भूमि-वेनि-अटनि वाणि-वेणि काकणि भूति- चिकीर्षाप्रभृतयः ४०. तन्तिप्रभृतयः ४१. अल्पे हृस्वे चार्थे कन्प्रत्ययान्ता यथा-- क्रयिकापुटिकाप्रभृतयः.