________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ वृक्षकाण्डः। सुगन्धिपत्रा सान्या तु काकजम्बूः कुजम्बुका । उशीरपत्रा नादेयी वैदेशी काकवल्लभा ॥ १२४ मदने छर्दनो राठः शल्यको विषनाशनः । करहाटो मरुवकः पिण्डी पिण्डीतकः फलः ॥ १२५ सूर्यपुत्रकर्कटको विषगन्धो विषोदरः । मश्यान्तकफलो राजपुत्रकः कफवर्धनः ॥ १२६ कुब्जके कामुकं श्यामसारः फुल्लो मिसिद्रुमः । निचुले तु नदीकान्तोऽम्बुजो हिजल इजलः ॥१२७ गन्धपुष्पो गुच्छफलोऽनुवाकः कच्छकोल्यपि । वेतसे विदुलः शीतो नदीकूलप्रियो रथः ॥ १२८ अभ्रपुष्पः पत्रमाली वाणीरो व लोऽपि च । स्यादम्बुवेतसे भीरु देयी बालभीरुकः॥ १२९ विदुलो मञ्जरीनम्रः परिव्याधो निकुञ्जकः । वरुणे गन्धवृक्षः स्यात्तिक्तशाकः कुमारकः ॥ १३० श्वेतपुष्पः श्वेतफलस्तमालो मारुतापहः । साधुवृक्षः श्वेतवृक्षः सेतुरश्मरिकारिपुः॥ १३१ अङ्कोटे स्यात्यातसारो दीर्घकीलो निकोचकः । अङ्कोलकस्ताम्रफलो रेचको गन्धपुष्पकः॥ १३२ भल्लातके वीरतरुररुष्कोऽरुष्करो व्रणः । भौतिको भूतनुभूरिस्नेहः शोफकरो धनुः ॥ १३३ अग्निमुखी बहुपत्रो भल्ली सूर्याग्निसंज्ञकः । अरिष्ठे स्यात्कृष्णवर्णो रक्तबीजोऽर्थसाधनः ॥ १३४ शुभनामा पीतफेनः फेनिलो गर्भपातनः । निम्बे तु सर्वतोभद्रः पारिभद्रः सुतिक्तकः॥ १३५ पिचुमन्दो यवनेष्टः शुकेष्टः शुकमालकः। अरिष्टो हिङ्गुनिर्यासो वेता नियमनोऽपि च ॥ १३६ महानिम्बे निम्बकश्च कार्मुको विषमुष्टिकः । रम्यकः क्षीबको वृक्षोऽक्षिपीलुः केशमुष्टिकः ।।१३७ पीलौ स्रंसी सहस्राङ्गः शीतः करभवल्लभः । गुल्मारिर्गुडफलश्चाथास्मिंस्तु गिरिसंभवे ॥ १३८ अक्षोटः कर्परालश्च फलस्नेहो गुहाशयः। पारावाते तु साराम्लो रक्तमालः परावतः ॥ १३९ आरेवतः सारफलो महापारावतो महान् । कपोताण्डतुल्यफलो रुद्राक्षे तु महामुनिः ॥ १४० स तु चतुर्मुखो ब्रह्मा द्विमुखस्तु वरार्गलः । षण्मुखस्तु कार्तिकेयः पञ्चमुखस्तु शंकरः॥ १४१ माधवस्त्वेकवदनो विजयाशस्त्रधारणः । पुत्रंजीवे बक्षफलः कुमारजीवनामकः ॥ १४२ कर जे स्यान्नक्तमालः पूतीकश्चिरबिल्वकः । करजः श्लीपदारिश्च प्रकीर्यः कलिनाशनः॥ १४३ भेदास्त्वस्य त्रयस्तत्र षड्मन्था हस्तिवारुणी । मर्कट्यां तु कृतमाल उदकीर्यः प्रकीर्यकः ॥ १४४ अङ्गारवल्यां शार्ङ्गस्था कासन्नी करतालिका । रोहीतके रोहितको रोही दाडिमपुष्पकः॥ १४५ रोहडकः सदापुष्पो रोचना प्लीहरक्तहा । कटफले तु सोमवल्कः कैटर्यो गोपभद्रिका ॥ १४६ कुम्भी कुमुदिका भद्रा श्रीपर्णी भद्रवत्यपि । दाडिमे कुट्टिमः कीरवल्लभः फलषाण्डवः॥ १४७ करको दन्तबीजश्चाथोड़पुष्पे जपा जवा । धातक्यां तु धातुपुष्पी बहुपुष्प्यग्निपुष्पिका ॥ १४८ ताम्रपर्णी सुभिक्षा च कुञ्जरा मद्यपावनी । सल्लक्यां वल्लकी हादा सुवहा सुस्रवा रसा ॥ १४९ अश्वमूर्तिः कुन्दरुकी गजभक्ष्या महेरणा । गन्धवीरा गन्धकारी सुरभिर्वनकर्णिका ॥ १५० एरण्डे तरुणश्चित्रो दीर्घदण्डो व्यडम्बकः । पञ्चाङ्गुलो वर्द्धमान आमण्डो रुवको रुवूः॥ १५१ व्याघ्रपुच्छो व्याघ्रतलश्चक्षुरुत्तानपत्रकः । गन्धर्वहस्तकश्चञ्चुरादण्डो हस्तिपर्णकः ॥ १५२ उरुवूको हस्तिकर्णः शुक्लो रक्तश्च स द्विधा । किम्पाके तु महाकालः काकर्दः काकमर्दकः ।। १५३ कम्पिल्लके तु काम्पिल्लो रक्ताङ्गो रक्तचूर्णकः । चन्द्राह्वयो रोचनकः कर्कशाहः पटोदयः ॥ १५४ केतकच्छदनीयोऽम्बुप्रसादनफलः कतः । कार्पास्यां तु समुद्रान्ता बदरा तुण्डिकेर्यपि ॥ १५५ सा तु वन्या भरद्वाजी भद्रा चन्दनबीजिका । वन्दायां स्यात्तरुरुहा शौरवर्यदरोहिणी ॥ १५६ वृक्षादनी वृक्षभक्ष्या जयन्ती कामपादपः । स तु क्षीरवृक्षभवो नन्दीवृक्षो जयद्रुमः॥ १५७
For Private and Personal Use Only