________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४
अभिधान संग्रहः – ९ निघण्टुशेषः ।
९०
९१
९२
९५
९६
९७
९८
९९
१००
१०१
१०२
१०३
१०५
१०६
दीर्घवृक्षच कवरो रथनामातिमुक्तकः । अश्मगर्भः सर्वसारः क्रमसंधारणोऽपि च ॥ पलाशे किंशुकः पर्णः स्त्रिपत्रकः । त्रिवृताख्यो रक्तपुष्पो बीजस्नेहः समिद्वरः ॥ क्षारश्रेष्ठो वातपोथो याज्ञिको ब्रह्मपादपः । धवे भारोद्वहो गौरः सकटाक्षो धुरंधरः ॥ कुलाव नन्दिश्चापि सितः कृष्णश्च स द्विधा । श्रीपयों काश्मरी कृष्णा वृन्तिका मधुपर्णिका ९३ गम्भारी सर्वतोभद्रा कट्फला भद्रपर्णिका | विहीरा कुमुदाहारी महाकुम्भी च कश्मरी ॥ ९४ नित्यभद्रा महाभद्रा काश्मर्यो मधुपर्ण्यपि । सप्तच्छदे शुक्तिपर्णो गन्धपुष्पः सवर्णकः ॥ स्थूलपर्णो दीपवृक्षः शारदो विषमच्छदः । मदगन्धिविशालव कुग्गजद्विट्शाल्मलीदलः ॥ शिरोरुहविटप : सुमनो ग्रहनाशनः । आरग्वधे कृतमालः कर्णिकारः सुवर्णकः || पीतपुष्प दीर्घफल: शम्पाकञ्चतुरङ्गुलः । व्याधिहा रेवतः स्थूलः प्रग्रहो राजपादपः ॥ आरोग्यशिम्बिका कर्णी स्वर्णशेफालिकेत्यपि । बीजके प्रियकः शौरिगौरो बन्धूकपुष्पकः ॥ कृष्णसर्जी महासर्जः कल्याण: पीवरोऽसनः । महाशालः पीतशालो जीवकः प्रियशालकः ॥ सुगन्धिर्नीलनिर्यासस्तिष्यपुष्पोऽलकप्रियः । स तु द्विधा शिखिग्रीवः श्रेष्ठो गोमूत्रगन्धकः ॥ अश्वकर्णे दीर्घपत्रः कषायः सस्यसंवरः । सर्जकः " 'शूरः कार्यशालो लतातरुः ॥ अर्जुने ककुभः सेव्यः सुवर्णो धूर्तपादपः । देवशाकः शक्रतरुर्न दीसर्जोऽर्जुनाभिधः ॥ शाके कोलफलोद्वा दारुर्योगी हलीमकः । गन्धसारः स्थिरसारः स्थिरको ध्रुवसाधनः ॥ १०४ अभ्रं ''''महापत्रो बलसारो बलप्रभः । धर्मणे तु धनुर्वृक्षो गोत्रवृक्षो रुजासहः ॥ महाबलो महावृक्षो राजाहो धन्वनः फलम् । खादुफलो मृत्युफलः सारवृक्षः सुतेजनः ॥ सिलके तु सिद्धवृक्षः कोलिपत्रे तु जोरणः । महापत्रे त्वगादी स्याद्विषशङ्कुः पलाशकः ॥ पारिभद्रे किलिमं किलिमं देववल्लभः । दारु वस्नेहविदं च देवदुः खर्गजो द्रुमः ॥ पीतपूतिमहादेवभद्रेन्द्रा काष्ठदारुणी | मधूके ... शाकः स्यान्माधवो मधुको मधुः || मधुष्ठीलो मधुष्ठालो मधुकाष्टो मधुस्रवः । रोधकोषमधुगुडपुष्पो गोलफलोऽपि च || जलजेऽस्मिन्मधूलः स्याद्गिरिजो दीर्घपत्रकः । तीरवृक्षो गौरशालो हस्वपुष्पफलोऽपि च ॥ तिन्दुके स्फूर्जकस्तुष्टः कालस्कन्धो विरूपकः । निःस्यन्दनः कालशाको द्रावणो नीलसारकः।। ११२ द्वितीयतिन्दुके कालस्तिन्दुर्मर्कटतिन्दुकः । काकेन्दुकः काकपीलुः कुपीलुकुलकावपि ।। ११३ रोधे लोध्रः सिते तत्र शाबरस्तनुवल्कलः । उत्सादनो महारोधो नम्भः शबरपादपः ॥ ११४ रक्ते तु पट्टिका तिल्बः पट्टीलाक्षाप्रसादनः । तिरीटो मार्जनचिल्ली कानीनः क्रमुकः शिशुः ॥ ११५ स्थूलवल्को बृहत्पत्रः कृष्णरोध्रे तु गालवः । भूर्जे भुजो बहुपटो मृदुवलको मृदुच्छदः || रेखापत्रश्छत्रपत्रो बहुत्वक्चर्मिणावपि । श्लेष्मान्तके भूतवृक्षः पिच्छिलो द्विजकुत्सितः || वसन्तकुसुमः शेलुः कफेलुर्लेखशाटकः । विषघाती बहुवार: शीत उद्दालकस्तथा ॥ कन्फिलाम्बुपनसामहुः । लकुचः क्षुद्रपनसस्तनु स्यात्कुब्जकं फलम् ॥ आम्रे रसालो माकन्दः कामाङ्गः पिकवान्धवः । वनपुष्पो शवश्वतः परपुष्टमदोद्भवः ॥ मधुदूतो मधुफलः सुफलो मदिरासखः । वसन्तपादपोऽसौ तु सहकारोऽतिसौरभः || क्षुद्राम्रे स्यात्क्रमितरुर्लाक्षावृक्षो जतुद्रुमः । सुकोशको घनस्कन्धः केशाम्बुश्च सुरक्तसः || टङ्को नीलकपित्थोऽन्यो राजपुत्रो नृपात्मजः । जम्ब्वां महाफला राजजम्बूर्नीलाम्बुकच्छदा ॥ १२३
१०७
१०८
१०९
११०
१११
११६
११७
११८
११९
१२०
१२१
१२२
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only