________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अव्ययाधिकारः ।
६९
१८०५
१८१६
अभि वीप्सालक्षणयोरित्थंभूताभिमुख्ययोः । स्यादमा संनिधानार्थे सहार्थेऽलं निवारणे || १८०४ अलंकरणसामर्थ्य पर्याप्तिष्वेवधारणे । एवं प्रकारे ऽङ्गीकारेऽवधारणसमन्वयोः ॥ कथं प्रश्ने प्रकारार्थे संभ्रमे संभवेऽपि च । काममसूयानुगमे प्रकामेऽनुमतावपि || १८०६ किमु संभावनायां विमर्शे जोषं सुखे स्तुतौ । मौनलङ्घनयोश्चापि नाम प्राकाश्यकुत्सयोः ।। १८०७ संभाव्याभ्युपगमयोरली के विस्मये कुधि । नूनं तर्फे निश्चिते च प्राध्वं नर्मानुकूलयोः || १८०८ भृशं प्रकर्षेऽत्यर्थे च सामि त्वर्थे जुगुप्सिते । अयि प्रश्नेऽनुनये स्यादये क्रोधविषादयोः ॥ १८०९ संभ्रमे स्मरणे चान्तरन्ते स्वीकारमध्ययोः । रर्युरुरीवदूरी विस्तारेऽङ्गीकृतावपि ॥ पराभिमुख्ये प्राधान्ये विमोक्षप्रातिलोम्ययोः । गतिधर्षणहिंसासु भृशार्थे विक्रमेऽपि च ॥ परि व्याधा परमे वर्जने लक्षणादिषु । आलिङ्गने च शोके च पूजायां दोषकीर्तने ॥ भूषणे सर्वतोभावे व्याप्तौ निवसनेऽपि चैं । पुरा भविष्यदासन्ने चिरातीतप्रबन्धयोः ॥ पुनरप्रथमे भेदे कि संभाव्यवार्तयोः । हेत्वरुच्योरलीके च खलु वीप्सानिषेधयोः ॥ जिज्ञासायामनुनये वाक्यालंकरणेऽपि च । अवालम्बनविज्ञानवियोगव्याप्तिशुद्धिषु ॥ ear परिभवे ईषदर्थेऽवधारणे । उषा रात्रौ तदन्ते च दोषा निशि निशामुखे || मङ्क्षु शीघ्रे भृशे तत्त्वेऽतो हेतोरपदेशवत् । निर्देशे पश्चम्यर्थे चेतो यतश्च विभागवत् ॥ पञ्चम्यर्थे नियमे च तत आदौ कथान्तरे । पञ्चम्यर्थे परिप्रश्ने तिरोऽन्तर्धी तिरश्चि च ॥ १८१८ नीचैः स्वैराल्पनीचेषु प्रादुर्नामप्रकाश्ययोः । पुरोऽग्रे प्रथमे च स्यान्मिथोऽन्योन्यरहस्यपि ॥ १८१९ Her fan शोके च करुणार्थविषादयोः । अंह क्षेपे नियोगे चाप्यहो प्रश्नविचारयोः ॥ १८२० सह संबन्धसादृश्ययौगपद्यसमृद्धिषु । साकल्ये विद्यमाने च हीही विस्मयहास्ययोः ॥ नैनु च प्रदुष्टोक्तौ सम्यग्वादे स्तुतावपि । अपष्ठु चारौ निर्दोषे किमुत प्रश्नवादयोः ।। १८२२ विकल्पेऽतिशये चापि पुरस्तात्प्रथमेऽग्रतः । पूर्वस्यां च पुरार्थे चाभीक्ष्णं शीघ्रप्रकर्षयोः || १८२३ पौनःपुन्ये संतते चावश्यं निश्चयनित्ययोः । इदानीं सांप्रतं वाक्यालंकारे तद्दिनं पुनः || १८२४ दिनमध्ये प्रतिदिने सांप्रतं तूचितेऽधुना । समयानिकपा चान्तर्निकटे चान्तरा पुनः ।। १८२५ विनार्थे संनिधौ मध्येऽभितोऽभिमुखकार्ययोः । समीपोभयतः शीत्रेष्वग्रतः प्रथमाप्रयोः।। १८२६ अन्ततोऽवयवोत्प्रेक्षा पश्चम्यर्थेषु शासने । पुरतोऽप्राद्ययोः पूर्वेद्युर्धर्माहप्रभातयोः ॥ १८२७ अहहेत्यद्भुते खेदेऽन्तरेणान्तर्विनार्थयोः । अहो बतानुकम्पायां खेदामन्त्रणयोरपि ॥ इत्याचार्यहेमचन्द्रविरचितेऽनेकार्थसंग्रहेऽव्ययाधिकारः ।
१८१७
o
१८२१
१८२८
इति श्रीहेमचन्द्राचार्यविरचितोऽनेकार्थसंग्रहः समाप्तः ।
For Private and Personal Use Only
१८१०
१८११
१८१२
१८१३
१८१४
१८१५
१. ‘निरर्थकौ' ग-घ. २. ‘च वारणे' ख. ३. 'रोपमयोरङ्गीकारेऽवधारणे' ख. ४. 'उर्दूररी चोररी च ग-घ. ५. 'शुण्ठ्यासु' ग-व. ६. इतः परम् 'प्राङ्गः प्राकाश्ये वृत्तौ स्यात्संभाव्येऽपि प्रयुज्यते' ख. ७. 'प्रतीपयोः ' गघ. ८. 'विक्रान्त' ग घ ९. 'इवौ' ख. १०. इतः परम् 'शनैः शनैश्वरे स्वैरे संहः साहसतेजसोः ' ख. ११. ‘नञ्पूर्वाज्जहातेः क्विपि, अहा' इति टीका. 'अहो' ख ग घ १२. 'नत्रपूर्वाज्जहातेर्डे:, 'अह' इति टीका. 'आह' ख-ग-घ. १२. 'अनु च' ख. १४. 'नानार्थे' ग घ १५. 'समयो' ग घ १६. ' अवसितोत्प्रे' ख.