________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्विखरकाण्डः ।
११६
घृष्टिः स्पर्धाघर्षणयोर्विष्णुक्रान्तावराहयोः । घोण्टा पूगवदरयोश्चदुश्चाटुपिचण्डयोः ॥ व्रत्यासने जटा केशविकारे मांसिमूलयोः । झाटो व्रणादिसंमाष्ट कुञ्जकान्तारयोरपि ॥ त्वष्टार्के विश्वकृत्तक्ष्णोस्त्रुटि: संशयलेशयोः । सूक्ष्मैलायां कालमाने त्रोटिचवां खगान्तरे।।१०५ मी कट्फलयोर्दिष्टं दैवे दिष्टस्त्वनेहसि । दिष्टिरानन्दे माने च दृष्टिर्ज्ञानेऽक्षिण दर्शने ॥ १०६ पट्टश्चतुष्पथे पीठे राजादेः शासनान्तरे | व्रणादिबन्धने पेषाश्मनि पट्टी ललाटिका || १०७ रोधोऽथ पटुलवणे पस्तीक्ष्णपटोलयोः । स्फुटे रोगविहीने च छत्रायां चतुरेऽपि च ।। १०८ पुष्टिः स्यात्पोषणे वृद्धौ फटा तु कैतवे फणे । भटो वीरे म्लेच्छ भेदेऽपि च भृष्टिस्तु भर्जने १०९ शून्यवाट्यामथ क्लिष्टं म्लानमस्पष्टभाषितम् । यष्टिर्भाग्य मधुयष्टयां ध्वजदण्डेऽस्त्रहारयोः ॥ ११० रिष्टं क्षेमेऽशुभे रिष्टोऽसौ लाटो वस्त्रदेशयोः । वटो गोले गुणे भक्ष्ये वृक्षे साम्यवराटयोः ॥ १११ वाटः पथि वृतौ वाटं वरण्डेऽङ्गान्नभेदयोः । वाटी वास्तौ गृहोद्याने कट्योर्विटस्तु मूषके ॥ ११२ खदिरे लवणेषिङ्गेऽद्रौ च व्युष्टं फले दिने । पर्युषिते प्रभाते च व्युष्टिः स्तुतिफलर्द्धिषु ।। ११३ विष्टिः कर्मकरे मूल्ये भद्राजूप्रेषणेषु च । सटा जटाकेसरयोः स्फुटो व्यक्तप्रफुल्लयोः ॥ ११४ सिते व्याप्ते स्फुटिस्त्वङ्घ्रिस्फोटे निर्भिन्नचिर्भिटे । सृष्टिः स्वभावे निर्माणे सृष्टं निश्चितयुक्तयोः ११५ प्रचुरे निर्मिते चाथ हृष्टः स्यात्केशरोमसु । जातहर्षे प्रतिहते विस्मिते हृषितो यथा || कठो मुनौ स्वर ऋचां भेदे तत्पाठवेदिनोः । कण्ठो ध्वनौ संनिधाने ग्रीवायां मदनद्रुमे ॥ ११७ दारुणि काष्ठा प्रकर्षे स्थानमात्रके । दिशि दारुहरिद्रायां कालमानप्रभिद्यपि || तु कुण्ठोऽकर्मण्ये मूर्खे च कुष्ठं भेषजरोगयोः । कोष्ठो निजे कुसूले च कुक्षेरन्तर्गृहस्य च ॥ ११९ गोष्ठं गोस्थानके गोष्ठी संलापे परिषद्यपि । ज्येष्ठः स्यादयजे श्रेष्ठे मासभेदातिवृद्धयोः ॥ १२० ज्येष्ठा मे गृहगोधायां निष्ठोत्कर्षव्यवस्थयोः । क्लेशे निष्पत्तौ नाशेऽन्ते निर्वाहे याचने व्रते ॥ १२१ पृष्ठं पश्चिममात्रे स्याच्छरीरावयवान्तरे । वण्ठः कुण्ठायुधे खर्वे भृत्याकृतविवाहयोः ॥ शठो मध्यस्थपुरुषे धूर्ते धत्तूरकेऽपि च । श्रेष्ठोऽध्ये धनदे षष्ठी गौरी षण्णां च पूरणी ॥ हठोऽम्बुप प्रसभेऽण्डं पेशीकोशमुष्कयोः । इडेला वत्स्वर्गनाडीभूवाग्गोषु बुधस्त्रियाम् ॥ काण्डो नालेऽधमे वर्गे दुस्कन्धेऽवसरे शरे । संहः श्लाघाम्बुषु स्तम्बे क्रीडा केल्यामनादरे ।। १२५ gust कमण्डल कुण्डो जाराज्जीवत्पतेः सुते । देवतोयाशये स्थाल्यां क्ष्वेडः कर्णामये ध्वनौ १२६ विषे वक्रे क्ष्वेडा सिंहनादवंशशलाकयोः । क्ष्वेडं लोहितार्कफले घोषपुष्पे दुरासदे || १२७ क्रोड : 'कोले नौ क्रोम खण्डोऽर्ध ऐक्षवे । मणिदोषे च गण्डस्तु वीरे पिटेकचिह्नयोः ॥ १२८ कपोले गण्डके योगे वाजिभूषणबुदुदे । गडुः पृष्ठगुडे कुब्जे गडो मीनान्तराययोः || १२९ गुडः कुञ्जरसंनाहे गोलकेक्षुविकारयोः । गुडा तु 'गुलिकानुयोर्गोण्डः स्याद्धनाभिके || १३० मरजातौ चण्डस्तु यमदासेऽतिकोपने । तीव्रे दैत्यविशेषे च चण्डी तु शिवयोषिति ॥ १३१ चण्डा धनहरीशङ्खपुष्यो चूडा शिखाप्रयोः । बाहुभूषावलभ्योश्च चोडः कञ्चुकदेशयोः ॥ १३२
११८
I
I
For Private and Personal Use Only
१०३
१०४
१२२
१२३
१२४
१. 'गृहोद्यानकट्योः ' ख; 'गृहोद्याने कट्यां' ग घ २ ' इत्कटी औषधिविशेष:' इत्यनेकार्थकैरवाकर कौमुदी. ३. 'प्रेरणेषु' ख. ४. 'निश्रुत' ग घ ५ 'हृष्टो रोमाञ्चसंयुते' ख ग घ ६. 'केशरोमस्विति वैषयिकेऽधिकरणे सप्तमी । तेन केशरोमविषये नानयोः पर्यायशब्दता' इत्यनेकार्थकैरवाकरकौमुदी. ७. 'प्रहसिते' ख. ८. 'कुहरेऽन्त' ख; 'कुक्षावन्त' ग घ ९. 'रह: ' ख ग घ 'सहो बलम्' इति टीका. १०. 'केले' ग घ ११. 'कपट' ख. १२. 'कोणे' ख. १३. 'गुडिका' ख ग घ
1