________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४ तिर्यकाण्डः ।
घृताचिर्नाचिकेतश्च ष्टो वञ्चतिरञ्चतिः । भुजिर्भरथपीथौ च स्वनिः पवनवाहनः ॥ इत्यग्निकायः ।
Acharya Shri Kailassagarsuri Gyanmandir
वाय सुरालयः प्राणः संभूतो जलभूषणः । शुचिर्वहालो घटः पश्चिमोत्तरदिपतिः ॥ अङ्कतिः क्षिपणुर्मध्वजप्रहरणश्चलः । शीतलो जलकान्तारो मेघारिः समग्रेऽपिच ॥ इति वायुकायः ।
वृक्षे त्वारोहकः स्कन्धी सीमिको हरितच्छदः । रुर्जन्तुर्वह्निभूश्च
इति वनस्पतिकायः ।
For Private and Personal Use Only
७
१६८
१६९
१७०
१७१.
१७७
स्यात्तु श्वेतः कपर्दके || खद्योते तु कीटमणिज्योतिर्माली तमोमणिः । परार्बुदो निमेषद्युत् ध्वान्तचित्रोऽथ कुञ्जरे || १७२ पेचकी पुष्करी पद्मी पेचिल: सूचिकाधरः । विलोलजिह्वोऽन्तः स्वेदो महाकायो महामदः || १७३ शूर्पकर्णो जलाकाङ्क्षो जटी च षष्टिहायनः । असुरो दीर्घपवनः शुण्डालः कपिरित्यपि ।। १७४ वशायां वाशिता कर्णधारिणी गणिकापि च । अश्रे तु क्रमणः कुण्डी प्रोथी हेपी प्रकीर्णकः ॥ १७५ पाकल: परुल: किण्वी कुटरः सिंहविक्रमः । मायाशी केसरी हंसो मुद्रभुग्गूढभोजनः || १७६ वासुदेवः शालिहोत्रो लक्ष्मीपुत्र मरुद्रथः । चामर्येकश फोऽपि स्यादश्वायां पुनरर्वती ॥ मल्लिकाक्षः सितैर्नेत्रैः स्याद्वाजीन्द्रायुधोऽसितैः । ककुदी ककुदावर्तो निर्मुष्कविन्द्रवृद्धिकः ॥ १७८ शुनि क्रोधी रसापायी शिवारिः सूचको रुरुः । वनंतपः स्वजातिद्विकृतज्ञो भल्लहा सः || १७९ दीर्घनादः पुरोगामी स्यादिन्द्रमहकामुकः । मण्डलः कपिलो ग्राममृगश्चेन्द्रमहोऽपि च ॥ १.८० महिषे कलुषः पिङ्गः कटाहो गद्दस्वरः । हेरम्बः स्कन्धशृङ्गश्च सिंहे तु स्यात्पलंकषः ॥ १८१ शैगाटो वनराजश्च नभःक्रान्तो गणेश्वरः । शृङ्गोष्णीषो रक्तजिह्नो व्यादीर्णास्यः सुगन्धिकः ॥ १८२ मूकरे कुमुखः कामरूपी च सलिलप्रियः । तलेक्षणो वक्रदंष्ट्रः पङ्कक्रीडनकोऽपि च ॥ मृगे त्वजिनयोनिः स्यादथो भुजगभोगिनि । अहीरणी द्विमुखश्च भवेत्पक्षिणि चक्षुमान् ॥ कण्ठाग्निः कीकसमुखो लोमकी रसनारदः । वारङ्गिनाडीचरणौ मयूरे चित्रपिङ्गलः || नृत्यप्रियः स्थिरमदः खिलनिलो गरव्रतः । मार्जारकण्ठो मरुको मेघनादानुलासकः ॥ Satara गावासश्च चन्द्रकी । कोकिले तु मदोल्लापी काकजातो तोद्वहः ॥ मधुघोषो मधुकण्ठः सुधाकण्ठः कुहुमुखः । घोषयित्नुः पोषयित्नुः कामवाल : कुनालिकः ॥ कुक्कुटे तु दीर्घनादश्चर्मचूडो नखायुधः । मयूरचटकः शौण्डो रणेच्छुश्च कलाधिकः || आरणी विकिरो बोधिर्नन्दीकः पुष्टिवर्धनः । चित्रवाजो महायोगी स्वस्तिको मणिकण्टकः || १९० उपाकीलो विशोकश्च त्राजस्तु ग्रामकुकुटः । हंसेषु तु मरालाः स्युः सारसे दीर्घजानुकः ॥ १९१ गोनद मैथुनी कामी श्येनाक्षी रक्तमस्तकः । गृध्रे तु पुरुषव्याघ्रः कामायुः कूणितेक्षणः || १९२ सुदर्शनः शकुन्याजौ शुके तु प्रियदर्शनः । श्रीमान्मेधातिथिर्वाग्रमी मत्स्ये तु जलपिप्पिकः ।। १९३ मूको जलाशयः शेवः पाटीने मृदुपाठकः ॥
१८३
१८४
१८५
१८६
१८७
१८८
१८९
१९४
इत्याचार्यदेमचन्द्रविरचितेऽभिधानचिन्तामणिपरिशिष्टे तिर्यक्काण्डचतुर्थः ॥ ४ ॥
१. 'पृष्ठो' क. २. 'लघंट' क; 'घट' ख. ३. 'उरु: ' स्व. ४. 'ग्रहभोजन: ' . ५. 'मयको' ख.