________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-६ अभिधानचिन्तामणिः । अरण्यमटवी सनं वाक्षं च गहनं झपः । कान्तारं विपिनं कक्षः स्यात्पण्डं काननं वनम् ॥१११० दवो दावः प्रस्तारस्तु तृणाटव्यां झषोऽपि च । अपोपाभ्यां वनं बेलमारामः कृत्रिमे वने ॥ १५१? निष्कुटस्तु गृहारामो वाह्यारामस्तु पौरकः । आक्रीडः पुनरुद्यानं राज्ञां वन्तःपुरोचितम् ॥१११२ तदेव प्रमदवनममात्यादेस्तु निष्कुटे । वाटी पुष्पाक्षाचासौ क्षुद्रारामः प्रसीदिका ॥ १११३
वृक्षोऽग: शिखरी च शाखिफलदावद्रिहरिदुर्दुमो ____ जीर्णो दुर्विटपी कुटः क्षितिरुहः कारस्करो विष्टरः । नन्द्यावर्तकरालिको तरुवसू पर्णी पुलायझिपः
सालानांकहगच्छपादपनगा रूक्षागमौ पुष्पदः ॥ कुञ्जनिकुञ्जकु डङ्गाः स्थाने वृक्षैर्वृतान्तरे । पुष्पैस्तु फलवान्वृक्षो वानस्पत्यो विना तु तैः ॥ १११५ फलवान्वनस्पतिः स्यात्फलावन्ध्यः फलेग्रहिः । फलबन्ध्यस्त्ववकेशी फलवान्फलिनः फली ॥१.११६ औषधिः स्यादोषधिस्तु फलपाकावसानिका । क्षुपो हस्वशिफाशाखः प्रततिव्रततिलता ॥ १११७ वल्लयस्यां तु प्रतानिन्यां गुल्मिन्युपलवीरुधः । स्यात्प्ररोहोऽङ्करोऽङ्करो रोहश्च स तु पर्वणः ॥१११८ समुत्थितः स्याद्वलिशं शिखाशाखालताः समाः । साला शाला स्कन्धशाखा स्कन्धः प्रकाण्डमस्तके।। मूलाच्छाखावधिर्गण्डिः प्रकाण्डोऽथ जटाशिफा | प्रकाण्डरहिते स्तम्बो विटपो गुल्म इत्यपि ११२० शिरोनामाग्रं शिखरं मूलं वुघ्नोंतिनाम च । सारो मज्ज्ञि वंचि च्छल्ली चोचं वल्कं च वल्कलम्।।११२१ स्थाणौ तु ध्रुवकः शङ्कः काष्ठे दलिकदारुणी । निष्कुहः कोटरो मामञ्जरिवल्लरिश्व सा ॥ ११२२ पत्रं पलाशं छदनं वह पर्ण छदं दलम् । नवे तस्मिन्किसलयं किसलं पल्लवोऽत्र तु ॥ ११२३ नवे प्रवालोऽस्य कोशी शुङ्गा माढिदलनसा । विस्तारविटपौ तुल्यौ प्रसूनं कुसुमं सुमम् ॥ ११२४ पुष्पं सून सुमनसः प्रसवश्च मणीवकम् । जालकक्षारको तुल्यौ कलिकायां तु कोरकः ॥ ११२५ फुङ्मले मुकुलं गुञ्छे गुच्छस्तवकगुत्सकाः । गुलुछोऽथ रजः पौष्पं परागोऽथ रसो मधु ॥११२६ मकरन्दो मरन्दश्च वृन्तं प्रसवबन्धनम् । प्रबुद्धोज्जम्भफुल्लानि व्याकोशं विकचं स्मितम् ॥११२७ उन्मिषितं विकसितं दलितं स्फुटितं स्फुटम् । प्रफुल्लोत्फुल्लसंफुल्लोच्छसितानि विजृम्भितम् ।।११२८ स्मेरं विनिद्रमुन्निद्रविमुद्रहसितानि च । संकुचितं तु निद्राणं मीलितं मुद्रितं च तत् ॥ ११२९ फलं तु सस्यं तच्छुष्कं वानमाम शलाटु च । ग्रन्थिः पर्व परुर्बीजकोशी शिम्बा शमी शिमिः ११३० शिम्बिश्च पिप्पलोऽश्वत्थः श्रीवृक्षः कुञ्जराशनः । कृष्णावासो बोधितरुः प्लक्षस्तु पर्कटी जटी॥११३१ न्यग्रोधस्तु बहुपात्स्याद्वटो वैश्रवणालयः । उदुम्बरो जन्तुफलो मशकी हेमदुग्धकःः ॥ ११३२ काकोन्दुबरिका फल्गुमलयुर्जघनेफला । आम्रचूतः संहकारः सप्तपर्णस्त्वयुक्छदः ॥ ११३३ शिग्रुः शोभाञ्जनोक्षीवतीक्ष्णगन्धकमोचकाः । श्वेतेऽत्र श्वेतमरिचः पुनागः सुरपर्णिका ॥ ११३४ बकुलः केसरोऽशोकः कंकेल्लिः ककुभोऽर्जुनः । मालूरः श्रीफलो बिल्वः किंकिरातः कुरण्टकः११३५ त्रिपत्रकः पलाशः स्याकिंशुको ब्रह्मपादपः । तृणराजस्तलस्तालो रम्भा मोचा कदल्यपि ॥ ११३६ करवीरो हयमारः कुटजो गिरिमल्लिका । विदुलो वेतसः शीतो वानीरो वञ्जलो रथः ॥ ११३७ कर्कन्धुः कुवली कोलिबंदर्यथ हलिप्रियः । नीपः कदम्बः सालस्तु सर्बोरिष्टस्तु फेनिलः ॥ ११३८
१. वनशब्दः अपोपाभ्यामन्वेति. २. वाटीशब्दः पुष्पवृक्षाभ्यामन्वेति, ३. यौगिकत्वात्-कुजमहीरुहादयः. ४. चरणपोऽपि. ५. स्वचापि. ६. माकन्दोऽपिः ७. कुरुण्टको पि, कुरुण्डक इत्यन्य. ८. कन्धिरपि.
For Private and Personal Use Only