________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ तिर्यकाण्डः।
प्रणाली जलमार्गोऽथ पानं कुल्या च सारणिः । सिकता वालुका विन्दौ पृषत्पृषतविग्रुषः ॥१०८९ जम्बालेचिकिलो पङ्कः कर्दमश्च निषदरः । शादो हिरण्यबाहुस्तु शोणो नदे पुनर्वहः ॥ १०९० भिद्य उध्यः सरस्वांश्च द्रहोऽगाधजलो ह्रदः । कूपः स्यादुदपानोऽन्धुः प्रहिर्नेमी तु तत्रिका॥१०९१ नान्दीमुखो नान्दीपटो वीनाहो मुखबन्धने । आहावस्तु निपानं स्यादुपकृपेऽथ दीर्घिका ॥ १०९२ वापी स्याक्षुद्ररूपे तु चरी चूण्डी च चूतकः । उद्घाटकं घटीयन्त्रं पादावर्तोऽरघट्टकः ॥ १०९३ अखातं तु देव ग्वातं पुष्करिण्यां तु खातकम् । पद्माकरस्तडागः स्यात्कासारः सरसी सरः ॥१०९४ वेशन्तः पल्वलोऽल्पं तत्परिखा खेयखातके । स्यादालवालमावालमावापः स्थानकं च सः ॥१०९५ आधारस्त्वम्भसां बन्धो निर्झरस्तु झरः सरिः । उत्सः स्रवः प्रस्रवणं जलाधारा जलाशयाः ॥१०९६
इति जलकायः ।
१०९८
वहिर्वहद्भानहिरण्यरेतसौ धनंजयो हव्यहविर्हताशनः । कृपीटयोनिर्दमुना विरोचनाशुशुक्षणी छागरथस्तनूनपात् ।।
१०९७ कृशानुवैश्वानरवीतिहोत्रा वृषाकपिः पावकचित्रभानू । अप्पित्तधमध्वजकृष्णवार्चिष्मच्छमीगर्भतमोनशुक्राः ।। शोचिषकेशः शुचिहुतवहोपव॒धाः सप्तमन्त्र
ज्वालाजिवो ज्वलनशिखिनौ जागृविर्जातवेदाः । बर्हिः शुष्मानिलसखवसू रोहिताश्वाश्रयाशौ
बहिर्कोतिर्दहनबहुलौ हव्यवाहोऽनलोऽग्निः ॥ विभावसुः सप्तोदर्चिः स्वाहाग्नेयी प्रियास्य च । और्वः संवर्तकोऽध्यग्निर्वाडवो वडवामुखः॥११०० दवो दावो वनवह्निर्मघवहिरिरंमदः । छागणस्तु करीषाग्निः कुकूलस्तु तुपानलः ॥ ११०१ संतापः संज्वगे बाप्प ऊष्मा जिह्वाः स्युर्गचपः । हेतिः कीला शिखा ज्वालाचिर्झलक्का महत्यपि ॥ स्फुलिङ्गोऽग्निकणो लातज्वालोल्कालातमुल्मुकम् । धूमः स्याद्वायुवाहोऽग्निवाहो दहनकेतनम् ॥११०३ अम्भःसूः करमालश्च स्तरीजीमूतवाह्यपि । तडिदैगवती विद्युञ्चलाशम्पाचिरप्रभा ॥ ११०४ आकालिकी शतदा चञ्चला चपलाशनिः । सौदामनीक्षणिका च हादिनी जलबालिका ॥ ११०५
इत्यग्निकायः। वायुः समीरसमिरौ पवनाशुगौ नभःश्वासो नभस्वदनलश्वसनाः समीरणः ।
वातोऽहिकान्तपवमानमरुत्प्रकम्पनाः कम्पाङ्कनित्यगतिगन्धवहप्रभञ्जनाः ॥ ११०६ मातरिश्वा जगत्प्राणः पृषदश्वो महाबलः । मारुतः स्पर्शनो दैत्यदेवी झञ्झा स वृष्टियुक् ॥ ११०७ प्राणो नासाग्रहन्नाभिपादाङ्गुष्टान्तगोचरः । अपानपवनो मन्यापृष्टपृष्टान्तपाणिगः ॥ ११०८ समानः संधिहन्नाभिषूदानो हृच्छिरोन्तरे । सर्वत्वग्वृत्तिको व्यान इत्यङ्गे पञ्च वायवः ॥ ११०९
इति वायुकायः ।
१. चिरकल्लोऽपि. २. उद्घाटनमपि, उद्धातनमपि. ३. तल्लमपि अशनशब्दो हव्याद्यैरन्वेति, यौगिकत्वात्हव्यभुक इत्यादयः. ४. दमूना अपि. ५. जिह्वशब्दः सप्तादिभिरन्वेति. ६. व्यस्तं समस्तं च. ७. क्षणप्रभा च, ८. सदागतिरपि, ९. गन्धवाहो पि.
For Private and Personal Use Only