________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३ मकाण्डः ।
२५
५५७
५५८
ननान्दा तु वसा पत्युर्ननन्दा नन्दिनीत्यपि । पत्न्यास्तु भगिनी ज्येष्ठा ज्येष्ठश्वश्रूः कुलीचसा ५५४ कनिष्टा श्यालिका हाली यत्रणीकेलिकुञ्चिका । केलिर्द्रवः परीहास: क्रीडा लीला च नर्म च ५५५ देवनं कूर्दनं खेला ललनं वर्करोऽपि च । वप्ता च जनकस्तातो बीजी जनयिता पिता ॥ ५५६ पितामहस्तस्य पिता तत्पिता प्रपितामहः । मातुर्मातामहाद्येवं माताम्बा जननी प्रसूः ॥ सवित्री जनयित्री च कृमिला तु बहुप्रसूः । धात्री तु स्यादुपमाता वीरमाता तु वीरसूः ॥ श्वश्रूर्माता पतिपत्न्योः श्वशुरस्तु तयोः पिता । पितरस्तु पितुर्वश्या मातुर्मातामहा कुले | ५५९ पितरौ मातापितरौ मातरपितरौ पिता च माता च । श्वश्रूश्वशुरौ वशुरौ पुत्रौ पुत्रश्च दुहिता च५६० भ्राता च भगिनी चापि भ्रातरावथ बान्धवः । खो ज्ञातिः स्वजनो बन्धुः सगोत्रश्च निजः पुनः ।। ५६१ आत्मीयः स्वः स्वकीयश्च सपिण्डास्तु सनाभयः । तृतीयाप्रकृतिः पण्डः षण्ढः क्लीबो नपुंसकम् ५६२ इन्द्रियायतनमङ्गविग्रहौ क्षेत्रगात्रतनुभूवनास्तनूः । मूर्तिमत्करणकाय मूर्तयो वेरसंहननदेहसंचराः ॥
Acharya Shri Kailassagarsuri Gyanmandir
४
५६९
घनो बन्धः पुरं पिण्डो वपुः पुद्गलवर्म्मणी । कलेवरं शरीरेऽस्मिन्नजीवे कुणपं शवः || मृतकं रुण्डकवन्धौ वपशीर्षे क्रियायुजि । वयांसि तु दशाः प्रायाः सामुद्रं देहलक्षणम् ॥ एकदेशे प्रतीकाङ्गावयवापचना अपि । उत्तमाङ्गं शिरो मूर्ध्ना मौलिर्मस्तकमुण्डके || वराङ्गं ऋग्णत्राणं शीर्षं मस्तिकमित्यपि । तज्जाः केशास्तीर्थवाकार्श्विकुराः कुन्तलाः कचाः || ५६७ वालाः स्युस्तत्पराः पाशो रचना भार उच्चयः । हस्तः पक्षः कलापञ्च केशभूयस्त्ववाचकाः ॥ ५६८ अलकस्तु कर्करालः खंखरचूर्णकुन्तलः । स तु भाले भ्रमरकः कुरुलो भ्रमरालकः ॥ धमिल्लः संयताः केशाः केशवेशे कवर्यथा । वेणिः प्रवेणिः शीर्षण्यशिरस्यौ विशदे कचे ॥ ५७० केशेषु वर्त्म सीमन्तः पलितं पाण्डुरः कचः । चूडा केशी केशपाशी शिखा शिखण्डिका समाः ५७१ सावलानां काकपक्षः शिखण्डकशिखाण्डकौ । तुण्डमास्यं मुखं वक्रं लपनं वदनानने ।। ५७२ भाले गोध्यलिकालीकललाटानि श्रुतौ श्रवः । शब्दाधिष्ठानपैलूषमहानादध्वनिग्रहाः ॥ ५७३ कर्णः श्रोत्रं श्रवणं च वेष्टनं कर्णशष्कुली । पालिस्तु कर्णलतिकाशङ्खो भालश्रवोऽन्तरे || ५७४ चक्षुरक्षीक्षणं नेत्रं नयनं दृष्टिरम्बकम् । लोचैनं दर्शनं दृक्च तत्तांग तु कनीनिका ॥ ५७५ वामं तु नयनं सौम्यं भानवीयं तु दक्षिणम् । असौम्येऽक्षण्यनक्षि स्यादीक्षणं तु निशामनम् ।। ५७६ निभालनं निशमनं निध्यानमवलोकनम् । दर्शनं द्योतनं निर्वर्णनं चाथार्धवीक्षणम् ॥ अपाङ्गदर्शनं काक्षः कटाक्षोऽक्षिविकूणितम् । स्यादुन्मीलनमुन्मेषो निमेषस्तु निमीलनम् ॥ ५७८ अक्ष्णोर्वाह्यान्तावपाङ्गौ भ्रूरु पद्धतिः । सकोपविकारे स्याद्वैधुभ्रूभृपरा कुटिः ॥ कूर्च कूप भ्रुवोर्मध्ये पक्ष्म स्यान्नेत्ररोमणि । गन्धज्ञा नासिका नासा घ्राणं घोणा विकूणिका ॥ ५८० नकं नर्कुटकं शिङ्खिन्योष्टोऽधरो रदच्छदः । दन्तवस्त्रं च तत्प्रान्तौ सृकणी असिकं वधः ॥ ५८१ असिकास्तु चिबुकं स्याद्गलः कणः परः । गल्लात्परः कपोलच परो गण्डः कपोलतः ॥ ५८२ ततो हनुः श्मश्रु कूर्चमास्यलोम च मासुरी । दाँढिका दंष्ट्रिका दाढा दंष्ट्रा जम्भो द्विजा रदाः ५८३ रदना दशना दन्ता देशखादनमल्लकाः । राजदन्ती तु मध्यस्थापरिश्रेणिकौ कचित् ॥ ५८४ रसज्ञा रसना जिह्वा लोला तालु तु काकुदम् । सुधास्रवा घण्टिकाचलम्विका गलशुण्डिका ।। ५८५
५७७
५७९
५६३
५६४
५६५
५६६
१. पण्डुरपि. २. चिहुरा:. ३. शब्दग्रहोप. ४. विलोचनमपि. ५. तारकापि. ६. तेन 'भ्रकुटि:' इत्यादयः. ७. द्रादिकापि
For Private and Personal Use Only