________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हेमचन्द्रः ।
धर्मध्यानसुधासुधांशुग्मल: संघार्थरत्नाकरो भव्याम्भोरुहभास्करः म्मरकरिप्रोन्माथकण्ठीरवः । ग तत्र बभूव संयमधनः कारुण्यराशियशोभद्रः सूरिरपूरि येन भुवनं शुद्धैर्यशोभिनिङः ॥ श्रीमन्नेमिजिनेन्द्रपावितशिरम्यद्रौ म संलेखनां कृत्वादौ प्रतिपन्नवाननशनं प्रान्ते शुभध्यानभाक् । निष्ठञ्झान्तमनास्त्रयोदशदिनान्याश्चर्यमुत्पादयन्नुच्चैः पूर्वमहर्षिसंयमकथाः सत्यापयामासिवान् ।।
श्रीमान्प्रद्युम्नमरिः समजनि जनितानेकभव्यप्रबोध.
म्नच्छिप्यो विश्वविश्वप्रथितगुणगणः प्रावृडम्भोदवद्यः । प्रीणाति माविलक्ष्मां प्रवचनजलधेरुद्धतैरर्थनीरै
गतत्य म्थानकानि श्रुतिविषयसुधामारसध्यञ्चि विष्वक् ।। सर्वग्रन्थरहम्यग्नमुकुर: कल्याणवलीतरुः कारुण्यामृतसागर: प्रवचनव्योभाङ्गणाहस्करः । चारित्रादिकरत्नरोहणगिरिः मां पावयन्धर्मराट सेनानीर्गुणसेनमूरिरभवच्छिष्यस्तदीयस्ततः ॥ शिप्यन्तम्य च नीर्थमकमवनेः पावित्र्यक्रजंगमः स्याद्वादविदशापगाहिमगिरिविश्वप्रबोधार्यमा । कृत्वा स्थानकवृत्तिशान्ति चरिते प्राप्तः प्रसिद्धि पगं सूरि रितपःप्रभाववसतिः श्रीदेवचन्द्रोऽभवत् ॥
आचार्या हेमचन्द्रोऽभृत्तपादाम्भोजषट्पदः । तत्प्रसादादधिगतज्ञानसंपन्महोदयः ॥ शुविदयार्णमालवमहाराष्ट्रापगन्तं कुरून्सिन्धूनन्यतमांश्च दुर्गविषयान्दोर्वीर्यशक्तगा हरिः । गलियः परमाईनो विनयवाश्रीलराजान्वयी तं नत्वेति कुमारपालपृथिवीपालोऽब्रवीदेकदा ॥
पापदिधृतमद्यप्रभृति किमपि यन्नारकायुनिमित्तं
नमय निनिभिनोपकृतिकृतधियां प्राप्य युप्माकमाज्ञाम् । चामिन्नव्या निपिद्धं धनमसुतमृतम्याथ मुक्तं तथाई
अत्यैरुत्तसिता भृग्भवमिति समः संपतेः संप्रतीह ।। अगत्पूर्वसिद्धराजनृपतेभक्तिस्पृशो याञया साझं व्याकरणं सबृत्ति सुगमं चक्रुर्भवन्तः पुरा। मोतीरथ योगशास्त्रममलं लोकाय च व्याश्रयच्छन्दोलंकृतिनामसंग्रहमुखान्यन्यानि शास्त्राण्यगि ॥
लोकोपकारकरणे म्वयमेन यूयं मज्जाः स्थ यद्यपि तथाप्यहमर्थयेदः । माजी परिवोधकृते गलाका पुंसां प्रकाशयत वृत्तमपि त्रिपणेः ।।
योपोगादिति हेमचन्द्रानार्यः शलाकापुरुषेतिवृत्त । पिदशैकफलप्रधानं न्यवीविगच्चारु गिगं प्रपञ्चे ।।
महीपारबिन्द्र कनकगिरिमावश्नुते कर्णिकात्वं __ याबगावच द्यत्ते जलनिधिवनेरन्तरीयत्वमुचैः । गायोगानपान्यो तरणिशशधरी भ्राम्यनम्नावदेत
काव्यं नाना शलाकापुरुषचरितमित्यस्तु जैत्रं धरित्र्याम् ॥' इत्याचार्यहेमचन्द्रविर्गचतशलाकापुरुपचरितपशस्तितश्च चौलुक्यकुमारपालराज्ये हेमचन्द्राचार्याणां मत्ताया अवगतेः
'नृपन्य जीवाभयदानडिण्डिममहीतले नृत्यति कीर्तिनर्तकी । श्रीहेमचन्द्रप्रभुपादपरं वन्दे भवाब्धेस्तरणैकपोतम् ।। ललाटपट्टान्तरकान्तगट्याक्षगवली येन मम चलोपि ।।
For Private and Personal Use Only