________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एतद्भिन्नाः अमरदत्त-कात्य-गङ्गाधर-चन्द्रगोमि-तारपाल-दामोदर-धर्मदास-बोपालित-भागरि-भोगीन्द्र-मङ्कल-माधव-मार्तण्ड-रन्तिदेव-रभसपाल-राजशेखर-रुद्र-वाग्भट-वाचस्पतिवामन-विक्रमादित्य-विश्वरूप-व्याडि-शुभाङ्क-सज्जन-साहसाङ्क-हट्टचन्द्र-हर-इत्यादिकृताः कोशाः, अमरमाला-असालतिप्रकाश-आनन्दकोश--एकवर्णसंग्रह -एकाक्षरकोश उत्पलिनी-ऊष्मविवेक कल्पतरुकोश-कविजनसेवधि-ग्रहाभिधान-जकारभेद-दण्डिकोश-धन्वन्तरिनिघण्टु-नक्षत्राभिधान- नानार्थमञ्जरी-पद्मकोश-चकारभेद-बीजकोश-बृहदमरकोश-महाखण्डनकोश-राजकोशनिघण्टु लिङ्गप्रकाश-वर्णप्रकाशकोश-वात्स्यायनकोश-शब्दतरङ्गिणीदाब्ददीपिका-शब्दरत्नसमुच्चय--शब्दसारनिघण्टु:.-संसारावर्त-सकलग्रन्थदीपिका-सकार - भेद संजीवनी सन्मुखवृत्तिनिघण्टु सरसशब्दसरणि--सरस्वतीनिवण्टु साध्यकोश सारस्वताभिधान हनुमन्निघण्टु . प्रभृतयः कोशाच रान्तीति श्रयते । ते येषां सज्जनानां संग्रह रान्ति, ते तेषां प्रेषणनास्मानुपकुर्वन्त्वित्यभ्यर्थना
अभिधानसंग्रहकर्तृणाम् ।
For Private and Personal Use Only